This page has been fully proofread once and needs a second look.

१३२
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
थं
र्थ शिरःप्रहारादिभिः कष्टमनुभूतं यत् जनबुभुक्षातृष्णाहारान्नजलाधारतया लोकोपकारः

कृतस्तैः सुकृतैर्मृन्मयवस्तुनो भव्याधारादिकमारोष्यम् ।
 
-
 
प्यम् ।
 
धातुमये वस्तुन्येते भावा भावनीयाः । यत्पूर्व वन्हिवं वह्निप्रवेशहस्तपुटघातसन्दंशग्रहण-

यन्त्रान्तराकर्षणताडनच्छेदननप्रहारटङ्किकाघातादि कष्टमनुभूतं, यत् देवादिमण्डन तया
तया
कान्ता भूषणतया लोकाप्यायक भोजनोदका द्याधारतया देवदेव्यादियन्त्राधारतया लोको-

पकारः कृतस्तैः सुकृतैर्धातुमयादिवस्तुनः शुभस्थानादि सम्भाव्यम् ।
 

 
पाषाणमये वस्तुन्येते भावा भाव्याः । यत्पूर्वं टङ्क विदारणघनप्रहारटडिङ्किकाघातादि

कष्टमनुभूतं, यद्धर्मस्थाने देवतादिहेतुतया परोपकारः कृतस्तैः सुकृतैः पाषाणमय.
-
वस्तुनः शुभस्थानादि सम्भाव्यम् ।
 

 
चर्ममये वस्तुन्येते भावा आरोग्या:प्याः । यत्पूर्वं कर्तिकाच्छेदनक्षारक्षेपविक्रयचर्म-

कारपादपातरम्पिकाच्छेदसूचिकावेधदवरकबन्धव्यङ्गप्रहारादि कष्टमनुभूतं, यत्पादत्राण-

तया, ब्राह्मणाद्युपयोगिकरपत्रिकादिकतया, पुस्तकाद्यावरणतया इत्यादिभिः परोपकारः

कृतस्तैः सुकृतैश्चर्ममयवस्तुनः शुभस्थानाद्यूह्यम् ।
 

 
कार्पाससूत्रमये वस्तुन्येते भावा भाव्याः । यत्पूर्वं शीतवाताद्ययाचिताम्बुपान-
कर्म

कर्म
करनखच्छेदविक्रयापवरकान्तरक्षेपलो होपलघर्णतुलारोहणान्तः साराकर्षणपिञ्जघातन-

विदारणयन्त्रारोहतकुंर्कुभ्रम्याकर्षणतन्तुवायकराकर्षणकाष्ठप्रहारविपणिक्रियादि
 
कष्टमनु-
W
 

भूतं तूलेन, तूलिकादिरूपतया वस्त्रेण परगुह्याच्छादनदेवतादिपरिधानादितया लोक-
शां

शी
तातपादित्राणादितया परोपकारः कृतस्तैः सुकृतैः कार्पाससूत्रमयवस्तुनो भव्यस्थानादि
 
:
 

सम्भाव्यम् ।
 

 
एवं सर्ववस्तूनां पूर्वकृतं कष्टं सुकृतं वाऽऽरोप्य भव्यस्थानाश्रयादिभिरर्थः समर्थनीयः ॥

 
जितस्य सेवा स्वगता बुझछद्मगा प्रतिबिम्बगा ॥ १४७ ॥
 

 
जितस्य द्वौ प्रकारौ भवतः - --विदेशगमनं, जेतुः सेवाकारणं वा । विदेशगमनं

वनादिषु प्रपञ्चितम् । सेवा तु त्रिविधा । स्वगता यथा - --भारत्या गतिजितो हंसः

पदसेवां चकार । पार्वतीमध्यजितः सिंहः सेवां कुरुते ।
 

 
छद्मगा यथा - --कामिन्या वक्त्रजितः सर्पो वेणोमिषादनुचरीभूतः । मुखजितश्चन्द्र
-
श्
चन्दनेवृत्ततिलकच्छद्मना सेवते ।
 

 
प्रतिबिम्बगता यथा - --मुखजितश्चन्द्रः कपोलप्रतिबिम्बतयाऽनुप्रवेशं चक्रे । जल.
-
माधुर्यैर्जितश्चन्द्रः प्रतिबिम्बतया सरः सेवते स्म । इत्याधूयम् ।
 
द्यूह्यम् ।
 
सेवासुकृततः श्रेयोन्तरप्राप्तिर्द्विषज्जयः ।
 
;
 

 
यथा- -गतिजितो हंसो यद्भारतीपदसेवां चक्रे तेन सुकृतेन तज्जातिरपि मधुर-

शब्दाऽऽसीत् । मध्यजितः सिंहो यत्पार्वतीपदसेवां चक्रे तेन मुसुकृतेन स्वजावितिराज्य-

मन्यैरनाक्रमणीयत्वं च लेभे । जितया कमलश्रिया कामिनीमुखाश्रयणेन निजरिपुश्चन्द्रो.
-
ऽपि जीयते स्म । मुखजितचन्द्रेण स्फटिकादर्शच्छद्मना कामिनीमाश्रित्य स्वोदयेऽपि
-

सदा विकासि सश्रीकं करच्छद्मकमलमधः क्रियते, मुकुलीक्रियते च ।
 

 
वर्ण्यवस्तुनः स्पर्धापापेन सदृशं वस्तु सदूषणं कल्व्प्यम् । यथा--मुखस्पर्धि