This page has been fully proofread once and needs a second look.

स्तबक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
१३१
 
अथाधारपरिवारादिभ्योऽर्थोत्पत्तिर्यथात्पत्तिर्यथा-
--
 
वनगिरिजलभास्वद्वात शीताग्निलोह-

प्रहरणपरघट्टाभ्येतजन्तु प्रकारैः ।

सरिदधिगममौनध्याननैश्चल्यमन्त्रा-

नशनमखिलभांभागायाचितज्ञाक्षान्तितप्तैः ॥ १४५ ॥
 

 
वर्ण्य वस्तुना निर्जितस्य सदृशस्य वस्तुनो वनादिभिरमाभिर्भावैरर्थः समर्थनीयः ।

यथा - --स्त्रीनेत्रजिता मृगा वनं गताः । मध्यजितः सिंहो गिरिगह्वरे प्रविष्टः । मुखजितं

कमलं जलदुर्गमगात् । स्थैर्यजिता गिरयो माभास्वत्तापवातशीताग्निसुखदुःखानि सहन्ते ।

भ्रमरः संघट्टं तितिक्षते । अभ्यंयेतहंसादीनां शरीरखण्डैरप्युपकारं कुरुते । गति-

जिता हंसा:साः शरदधिगमं कुर्वते । दम्भजितो बकः सरित्तटे मौनो ध्यानं कुरुते ।

तुङ्गत्वजितो मेरुलोका कोऽदृश्ये स्थाने निश्चलांलीबभूव । मुखजितं कमलं भ्रमरावैर्मन्त्रान्

जपति । नखजितानि रत्नानि गिरौ निराहाराणि तस्थुः । अधरजितानि प्रवालानि

जलमध्ये जलाहारतया वर्तन्ते । अङ्गसौकुमार्य जितजितं शिरीषकुसुमं नेऽयाचितवृत्तिं

कुरुते । मुखजितं कमलं भ्रमराङ्घ्रिघातैरषि क्षमां कुरुते । उदाहरणानि । वर्ण्ये॑ये

जितपदार्थस्येत्यादिभिरुपायैरर्थ:थः समर्थनीयः ॥
 

 
ज्जाकोपतपोनाशसेवाक्रन्दास्यकृष्णताः ।
 

रागात्पाण्डुरता शस्त्रीविषम्पादियोजने ॥ १४६ ॥
 
---
 

 

 
वर्ण्यजितस्य वस्तुनः पराभवोद्भवा एते लज्जादयो भावा यथौचित्यं योजनीयाः ।

यथा - --मुखजितं पद्मं लज्जयेव वनं गतम् । कोपतप्तमिव लज्जाशयं ययौ । नद्यामाकण्ठ-

मनं जलाहारतया तपस्तनुते । अथवा जलदुर्गनष्टं शम्भारम्भोमूर्तेर्वा सेवां करोति

भ्रमरावैराक्रन्दं कुरुते । नीलालिभिः कोकनदमनुरक्ततां धत्तंते । नेत्रजितं कैरवं दुःखात्

पाण्डुरतां गतम् । भृङ्गश्रेणामिषादुदरे शस्त्रोंरीं क्षिपति । जलान्तर्झम्पां ददौ । भृङ्ग-

मिषाद्वा विषं भक्षयति । एवं यो रक्तपदार्थः स सदृशेन जितः कोपादिव रक्तोऽव्य-
प्य-
थवा कयाचिद्युक्त्या सानुरागो भणनायः । यः श्वेतः श्यामश्च सदृशजितो दुःखादिवो-

त्पाण्डुरः कृष्णश्च समर्थनीयः ॥
 

 
वृक्षाङ्गादिजवस्तूनां वनाद्यैः सत्पदादिकम् ।
 

 
किञ्चिद्वस्तु वृक्षाङ्गादिमयं किञ्चिन्मृन्मयं किञ्चिद्वातुमयं किञ्चित्पाषाणमयं किञ्चि-

च्
चर्ममयं किञ्चित्कार्पासमयमित्यादिव "स्तूनां वनवासादितपोभिः शुभस्थाना श्रयशुभा-

कारशुभ क्रिया शुभपरिवारादीनां प्राप्तिः सम्भाव्या ।
 

 
यद् वृक्षाङ्गादिमयं वस्तु तस्यैते भात्रावा विभाव्याः । यत्पूर्वं वृक्षभवे रवितापशीत-

वातादिकष्टमयाचितव्रतादिभिस्तपस्तप्तं तन्मूलत्वक पत्र क्पत्रपुष्पफलच्छायादिभिः सूर्यातप-

तप्तानां रोगातांर्तानां भोगार्थिनां मङ्गलार्थिनां मर्त्यानां भृङ्गाणां पक्षिणां चतुष्पदानामुप-

कृतं तेन वृक्षाङ्गमयवस्तुनः शुभस्थानादिप्राप्तिः ।
 

 
मृन्मये वस्तुन्येते भावाः समारोप्याः । यत्पूर्वं कुद्दालघातपादप्रहारयन्त्रबन्ध-

प्रवेशचक्रा राहणचक्र श्भ्रमणपाषाणपिण्डिकाकाष्ठहस्तकरघातरवितापशोषवन्हिह्निप्रवेशपरीक्षा-