This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
अथ छन्दोऽभ्यासविधिः
 

 
श्रा इई उऊ अंश्रःअः ह्रस्वदीर्घव्यवस्थया ।
का

काप्येक
व्येकव्यसयञ्जनोक्तेन छन्दसां परिपाटिका ॥ २२ ॥
 
स्तबक: २ ]
 

 
अआ प्रथमे पादे, इई द्वितीये पादे, उऊ तृतीये पादे, अनुस्वाराकारौ चतुर्थे पादे

लघुस्थाने ह्रस्वो गुरुस्थाने दीर्घ इत्यनया व्यवस्थया ककारादिहकारान्तानां मध्यादेक-

व्यञ्जनोच्चारितेन पद्येन पुनः पुनः परिवर्तनं क्रियते । एकाक्षरादि सप्ताक्षरान्तं छन्दः
द: कविभिर्बाहुल्येनाप्रयुक्तत्वान्नात्र लिखितम् । अष्टाक्षरं विषमवृत्तं पथ्यावक्त्रं यथा-
का काका का
-
 
का का का का
क का का का की की की की कि की किको ।
की ।
कू कू कू कू कु कू कू कू के केके केक केक ककं कं कं कं क कं क क म् ॥
 

 
एवं सर्वत्र व्यञ्जनैः ।
 

 
नवाक्षरम् - --रो नरौ भवति भद्रिका । रेण जेन रेण कामिनी ।
 
-
 

 
दशाक्षरम् - चे--वेदैर्मत्ता मभसगयुक्ता । माल्न्यो गो यदि पणवो बाणैः ।

 
एकादशाक्षरम् - --स्यादिन्द्रवज्रा ततजा गुरू चेत् ।
 
का का क का को

 
का का क का का
क क का क का का की की कि की की कि कि की कि की की ।
 
-
 

कू कू कु कू कू कु कु कू कु कू कू के कं कं कंकक कंक कं क कं क म् ॥
 

 
एवं सर्वत्र छन्दःसु ज्ञेयम् । उपेन्द्रवज्रा जतजा गयुग्मम् । इन्द्रवज्रोपेन्द्रवज्रयो
-
रन्योन्याङ्घ्रियं हि मेलनमुनं उपजातिर्भवेत्, इन्द्रवंशावंशस्थयोरपि । रान्नरौ लघुगुरू रथोद्धता ।

स्वागता तु रनभाद् गुरुयुग्मम् । वैदेवेदैश्छिन्ना शालिनी मस्ततो गौ । उत्थापिनी-

तजभला गयुता । तानां त्रयं गोगौ लयग्राहि संज्ञम् । दोधकमुक्तमिदं भभभाद्गौ । सससा

लगुरू विदुषी मता । तो जौ लगुरू यदि मोटनकम् । म्भौ नूलौ वेदैर्भ्रमरविबिलसितम् ।

 
द्वादशाक्षरम्--
 
ख्यातेन्द्रवंशा ततजैरसंयुतैः । वदन्ति वंशस्थमिदं जतौ जरौ । द्रुत-

विलम्बितमत्र नभौ भरौ । इह तोटकमम्बुधिसैः प्रथितम् । चतुर्भिर्यकारै-

र्भुजङ्गप्रयातम् । सम्मता स्रग्विणी रैश्चतुर्भिर्युता । त्भौ ज्रौजौ यदा तु ललिता भवे-

त्तदा । प्रमिताक्षरा सगणतो जससैः । परिकीर्तितं केकिरवं सयौ स्यौ ।
 
-
 

 
त्रयोदशाक्षरम्--त्रिश्च्छेदा मनजरगैः प्रहर्षिणीयम् । जतौ ससौ गो भवति

मञ्जुभाषिणी । सजसा जगौ यदि तदा तु नन्दिनी । सजसा सगौ यदि तदा कुटर्ज
जं
स्यात् । गदितं सुदन्तं सयसा जगौ यदा ।
 

 
चतुर्दशाक्षरम्--ख्याता वसन्ततिलका तभजा जगौ गएगः । अश्वैर्लक्ष्मीर्मतेयं श्म्रौ

तौ गद्वयञ्चेत् ।
 

 
ञ्श्चदशाक्षरम् - त्र--वसुयतिरियमुक्ता मालिनी नौ मयौ यः ।
 

 
सप्तदशाक्षरम् - --गुहास्यैर्विश्रान्तिर्यमनसभला गः शिखरिणी । यतिर्वसुकृता

जसौ जसयलाश्च पृथ्वी गुरुः । मन्दाक्रान्ता मभनततगा गो यतिवेंर्वेदषड्भिः । नस-

मरसला गः षड्वेदैर्यतौतो हरिणी मता ।
 

 
एकोनविंशत्यक्षरम्
-
--आदित्यैर्यदि मः सजौ सततगा: शार्दूलविक्रोरीडितम् ।