This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
अथ छन्दोऽभ्यासविधिः ।
 
अश्रा इई उऊ अंश्रः ह्रस्वदीर्घव्यवस्थया ।
काव्येकव्यसनोक्तेन छन्दसां परिपाटिका ॥ २२ ॥
 
स्तबक: २ ]
 
अआ प्रथमे पादे, इई द्वितीये पादे, उऊ तृतीये पादे, अनुस्वाराकारौ चतुर्थे पादे
लघुस्थाने ह्रस्वो गुरुस्थाने दीर्घ इत्यनया व्यवस्थया ककारादिहकारान्तानां मध्यादेक-
व्यञ्जनोच्चारितेन पद्येन पुनः पुनः परिवर्तनं क्रियते । एकाक्षरादि सप्ताक्षरान्तं छन्दः
कविभिर्बाहुल्येनाऽप्रयुक्तत्वान्नात्र लिखितम् । अष्टाक्षरं विषमवृत्तं पथ्यावक्त्रं यथा-
का काका काक का का का की की की की किकी किको ।
कू कू कू कू कु कू कूकू के केके केक केक कम् ॥
 
एवं सर्वत्र व्यञ्जनैः ।
 
नवाक्षरम् - रो नरौ भवति भद्रिका । रेण जेन रेण कामिनी ।
 
-
 
दशाक्षरम् - चेदैर्मत्ता मभसगयुक्ता । माल्यो गो यदि पणवो बाणैः ।
एकादशाक्षरम् - स्यादिन्द्रवज्रा ततजा गुरू चेत् ।
 
का का क का को क क का क का का की की किकी की कि कि की कि की की ।
 
-
 
कू कू कु कू कू कु कु कू कु कू कू के कंककं कंकक कंक कंकम् ॥
 
एवं सर्वत्र छन्दःसु ज्ञेयम् । उपेन्द्रवज्रा जतजा गयुग्मम् । इन्द्रवज्रोपेन्द्रवज्रयो
रन्योन्याङ्घ्रिमेलनमुपजातिर्भवेत्, इन्द्रवंशावंशस्थयोरपि । रान्नरौ लघुगुरू रथोद्धता ।
स्वागता तु रनभाद् गुरुयुग्मम् । वैदेश्छिन्ना शालिनी मस्ततो गौ । उत्थापिनी-
तजभला गयुता । तानां त्रयं गो लयग्राहिसंज्ञम् । दोधकमुक्तमिदं भभभागौ । सससा
लगुरू विदुषी मता । तो जौ लगुरू यदि मोटनकम् । म्भौ नूलौ वेदैर्भ्रमरविलसितम् ।
द्वादशाक्षरम् –ख्यातेन्द्रवंशा ततजैरसंयुतैः । वदन्ति वंशस्थमिदं जतौ जरौ । द्रुत-
विलम्बितमत्र नभौ भरौ । इह तोटकमम्बुधिसैः प्रथितम् । चतुर्भिर्यकारै-
र्भुजङ्गप्रयातम् । सम्मता स्रग्विणी रैश्चतुर्भिर्युता । त्भौ ज्रौ यदा तु ललिता भवे-
त्तदा । प्रमिताक्षरा सगणतो जससैः । परिकीर्तितं केकिरवं सयौ स्यौ ।
 
-
 
त्रयोदशाक्षरम् – त्रिश्छेदा मनजरगैः प्रहर्षिणीयम् । जतौ ससौ गो भवति
मञ्जुभाषिणी । सजसा जगौ यदि तदा तु नन्दिनी । सजसा सगौ यदि तदा कुटर्ज
स्यात् । गदितं सुदन्तं सयसा जगौ यदा ।
 
चतुर्दशाक्षरम् – ख्याता वसन्ततिलका तभजा जगौ गए । अश्वैर्लक्ष्मीर्मतेयं श्रौ
सतौ गयञ्चेत् ।
 
पञ्चदशाक्षरम् - त्रयतिरियमुक्ता मालिनी नौ मयौ यः ।
 
सप्तदशाक्षरम् - गुहास्यैर्विश्रान्तिर्यमनसभला गः शिखरिणी । यतिर्वसुकृता
जसौ जसयलाश्च पृथ्वी गुरुः । मन्दाक्रान्ता मभनततगा गो यतिवेंदषभिः । नस-
मरसला गः षड्वेदैर्यतौ हरिणी मता ।
 
एकोनविंशत्यक्षरम्
- आदित्यैर्यदि मः सजौ सततगा: शार्दूलविक्रोडितम् ।