This page has been fully proofread once and needs a second look.

स्तबंक: ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
गर्तापिधानं चङ्गेरीकुम्पिकालोकनालयः ।

तिलेक्षुपेषुकृद्यन्त्रे पालकं द्यूतगर्तिका ॥ ११३ ॥
 

 
तेऽन्येऽपीत्यादि । वर्ष्ण्या नाभिः तस्या उपमानं कृकूपस्ततः स्तनारघट्टोपरि लुलित-

रोमालिमालालावण्यजलपूर्णः शृङ्गारवनसेचनाय मदनारामिकेण नाभीरूपः कृकूप इव

प्रगुणीकृतः ।
 

 
वर्ज्यानि पद्मानि तेषामुपमानं चषकानि ततो जलदेवतानां मधुपूर्णानि चषका-

नीव पद्मानि ॥
 

 
पिण्डिताकृतिवृत्तानि गोलस्तबककन्दुकाः ।

कन्देभकुम्भधम्मिल्लनितम्बस्तनमौलयः ॥ ११४ ॥
दु

 
दू
ष्यं घण्टिका मुष्यंसक रोटिककुदण्डकाः ।

राहुर्म्रक्षणपिण्डोधःकपिशीर्षघटाः फलम् ॥ ११५ ॥

 
गुल्मं फालं वयःसाररथाङ्गा हंसजाहकौ ।
 
१२५
 

मोदकः कलशस्तुम्बकमण्डलुसमुद्काः ॥ ११६ ॥

 
नारङ्गचूत करुण बिल्वजम्बोबीरदा डिमाः ।

बीजपूरीनारिकेल्यावित्यादिद्रुफलावलिः ॥ ११७ ॥

 
 
एतेऽन्येऽपीत्यादि । वर्ण्यो स्तनौ तयोरुपमानं कुम्भौ ततः शृङ्गाररसपूर्णौ तटस्थ-

निष्पन्दलेखाकृतिरोमावलिरम्यौ मुखस्थितचूचुकच्छलेनेन्द्रनीलपिधानौ नार्या:याः कुम्भा
-
विव कुचौ ।
 

 
वर्ण्यो वप्रस्तस्योपमानं वलयं तस्याधारो बाहुस्ततो वसुधावध्वा अन्तरोल्लखित
सित-
वलयमिव वप्रः । नार्याः शृङ्गारवल्लेश्चूचुकच्छलनिलीनभृङ्गौ कुसुमस्तबकाविव कुचौ ।

रतिप्रीतिभ्यां कामदेवस्य त्रिभुवनराज्याभिषेकाय चुचूचुकच्छलमुखस्थिताश्वत्थपल्लवौ

कनककुम्भाविव कुचौ ।
 
वण्यं

 
वर्ण्य
श्चन्द्रस्तस्योपमानं हंसस्ततो नभःकासारे ज्योत्स्नाजलसम्भृते लाग्ञ्छनच्छलेन

कलितशैवलवल्लरीपल्लवो हंस इव चन्द्रः ॥
 

 
गर्भप्रकाशवृत्तानि घटीमुकुटकण्टिकाः ।

ताडपत्रककटकाङ्गदाः कङ्कणमूर्मिका ॥ ११८ ॥

 
हस्तसूत्रं नूपुरे द्वदृग्रक्षारक्षार्थकण्डके ।

पुष्पस्रङ्मेखला हारो रुण्डमालाकपर्दकौ ॥ ११९ ॥
कटथा: सु

 
कट्याः सू
त्रगुणो मौञ्जीजपघर्घरमालिके ।

परिवेषः कुण्डलना प्राकारपरिखावृतिः ॥ १२० ॥

 
कर्णपाशो बाहुपाशो पालिबाह्यालिवागुराः ।

घटकण्ठः कृष्टचापं चषालव्योममण्डले ॥ १२९ ॥

 
दिव्यार्थमण्डलश्रोणीकुण्डलीभूतकुण्डली ।

पर्यस्तिका योगपट्टवल्गोपवीतरश्मयः ॥ १२२ ॥
 

 
एतेऽन्येऽपीत्यादि । यथा-वयों-वर्ण्यो वप्रस्तस्योपमानं कपर्दस्तस्याधारः शिवस्ततो