This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
इष्टका तिलकं केतुः पटः पाणिः प्रसारितः ।

प्रशस्तिपट्टिका शय्या पटुः शकटमञ्चकौ ॥ १०३ ॥

 
गवाक्षसारफलकं कटद्वारपटादयः ।
 

 
एतेऽन्येऽपि - -इत्यादि । वर्ण्यं पुस्तकं तस्योपमानं मञ्जूषा साऽपि रत्नस्थानं, ततो
घृ

धृ
तकाव्यरसा मञ्जूषेव पुस्तिका ।
 
वर्ण्य

 
वर्ण्यं
तिलकं तस्योपमानं तूलिका, ततो मदननृपतेर्वाबाला शरीर सौधोपरि क्रीडायै

चतुरस्त्रमुक्कातिलकच्छलेन विशदप्रभाच्छलोत्तरच्छदा तूलिकेव प्रगुणीकृता ।
 
वर्ष्

 
वर्ण्
या तूलिका तस्या उपमानं चतुरस्रतिलकं, ततो गृहलक्ष्म्याश्चन्दनं तिलक
-
मित्र तूलिका ।
 
9
 
वर्ण्य

 
वर्ण्यं
ललाटफलकं तस्योपमानं प्रशस्तिपट्टिका, ततः कन्दर्पदेवतायतने बाला-

शरीरे कस्तूरिका पत्रवल्लीमिचाऽक्षरमालिका प्रशस्तिपट्टिकेव ललाटफलकम् ॥
 

 
वृत्तपदार्थसङ्ग्रहो यथा -
 
१२४
 
-
 

 
सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः ॥ १०४ ॥

 
 
कपोलकुण्डले तालसूर्यभाजनगाब्दिकाः ।
 
[ प्रतानः ४-

 

झल्लरी कमठं पुराडंण्ड्रं लूतागृहदलस्फुराः ॥ १०५ ॥

 
छत्रव्यजनचालिन्या मृदङ्गपुटप्पूपकाः ।

घरट्टमण्डकौ कन्दुरालवालः सरो मही ॥ १०६ ।

 
द्वीपः शरावः कंसालकरिश्रवणकौशिकाः ।
 

कुलालरथकृष्णानां चक्राणि शाणयन्त्रकम् ॥ १०७ ॥

 
तुलावेलाज कैवर्तजालावर्तारघट्टकाः ।
 

 

 
एतेऽन्येऽपीत्यादि । वर्ण्यः सूर्यस्तस्योपमानमादर्श:शः स स्त्रीपार्श्र्वंवे भवति, ततः

पूर्वदिङ्नार्या आदर्श इव प्राभातिको रविः । अथवा खेरवेरुपमानं पुण्ड्र:रः सोऽपि स्त्रीमुखे

भवति, तत पूर्वदिगङ्गनामुखे पद्मरागपुण्ड्रमिव रविः
 

 
वर्ण्यश्चन्द्रस्तस्योपमानं छन्नंत्रं तदपि राज्ञो भवति, ततो मदनभूपतेश्छत्रमिव चन्द्रः ।

अथवा चन्द्रस्योपमानं स्फुरा सापि सुभटस्य भवति, ततो मदनसुभटस्य स्फुरामण्डल-

मित्र चन्द्रः ॥
 

 
गम्भीरमध्यवृत्तानि नाभिस्थालीगुहानदाः ॥ १०८ ॥

 
कुण्डं वापी श्रुतिः कृकूपो मुखं गर्भकचोलके ।

कमण्डलुघटग्रीवाचक्रनाभिरुलूखलः ॥ १०९ ॥

 
कटाहमणिकौ कुण्डीडो कम्बुः कुतपपङ्कजे ।

चषकं कुम्भभृङ्गारौ श्रीभाजनाप्यमण्डले ॥ ११० ॥

 
हारका सेनिका पल्ली करण्डो धूपवर्तकः ।

कपालखर्परे तुम्बसमुद्रकरका द्वगकरका दृतिः ॥ १११ ॥

 
घण्टाशिरस्कधत्तूरसुमनोभेरिकाहलाः ।

मालप्रणालनलिकाः शरधिर्धमनी घटी ॥ ११२ ॥