This page has been fully proofread once and needs a second look.

स्तबकः २ ]
 
काव्यकल्पळतावृत्तिः ।
 
रक्तवर्णादर्थोत्पत्तये रक्तपदार्थसङ्ग्रहो यथा-
-
 
शोणानि भौमभीमान्धाः शङ्खतक्षकपन्नगाः ॥ ८४ ॥

 
पद्मप्रभा वास्तुपूज्यौ जिनेद्रौ नवभानुमान् ।

त्रेता त्रेता हरिः क्षत्रवर्णधर्मपितृव्रजाः ॥ ८५ ॥

 
सन्ध्योल्कावन्हह्नयो विद्युत्ताम्रे विद्रुमकुङ्कुमे ।
 

पद्मरागसुरारक्तचन्दनालक्तकद्रवाः ॥ ८६ ॥
द्व

 
दृ
गन्तारजिह्वासृङ्मांस सिन्दूरधातवः ।

हिङ्गुलं मधु रत्नानि स्फुलिङ्गा हस्तिबिन्दवः ॥ ८७ ॥

 
नखेन्द्रगोपखद्योताः कुक्कुटस्य शिखा तथा ।

चकोरसारसपारावतकोकिलदृष्टयः ॥ ८
८ ॥
 
कियाहो हंसचञ्च्वङ्घ्री शुकमर्कटयोर्मुखम् ।

कुसुम्भकिंशुकाशोकजपाबन्धूकपाटलाः ॥ ८२ ॥
पन

 
पल्ल
वा दाडिमीपुष्पं बिम्बीकिम्पाकयोः फले ।

गुञ्जा कोकनदं रौद्ररसो रागघटेष्टिकाः ॥ ९० ॥

 
ताम्बूलरागो मजिष्ठा वज्रज्ञक्षतनखक्षते ।
 

तेजोलेश्याः पद्मलेश्याः क्रोधः क्रुद्धवपुर्मंश्मदः ॥ १ ॥

 
वश्याकर्षणयोर्ध्यानं सपाकफलमण्डली ।
 
१२१
 
-
 

 
एतेऽन्येऽपि रक्तपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृत पदार्थस्य

वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - वर्ण्याः किंशुकास्तेषामुपमान कौसुम्भवासांसि

ततो वसन्तप्रियसमागमे वनस्थनिरन्तरस्मेरित किंशुककुसुमश्रेणिमिषेण करैः कौसुम्भ-

वासांसि परिहितानि ।
 

 
वर्ण्या कडेङ्केलिस्तस्या उपमानमनुरागस्ततो वसन्तानुरकया वनहक्तया वनलक्ष्स्या कङ्रेम्या कङ्केलि
-
च्छलेन मूर्त्तोऽनुराग इव प्रकटीचक्रे । अथवा वनश्रियो मुखमण्डनं कुड्ङ्कुमस्तबक इव
कडु

कङ्के
लिः
 

 
वर्ण्या सन्ध्या तस्या उपमानं वन्हिह्निस्ततः प्राणनाथेऽस्तङ्गते खौरवौ दिग्वधूभिरनु
-
रागमयोभिः सन्ध्याच्लेन प्रगुणीकृतो वन्हिह्निरिव । अथवा चक्रवाकहृदयेभ्यो विरहा.
-
ग्
निज्वालाकलाप इव सन्ध्याच्छलेन नभोऽभिव्यापी बभूव ।
 
वर्ध्

 
वर्ण्
या जपा तस्या उपमानं रत्नानि ततः शरत्कालनवलक्ष्म्या जपाकुसुमच्छलेन

रत्नानीव प्रदत्तानि ।
 
१६ का० क०
 

 
वर्ण्यो बालार्कस्तस्योपमानं कुक्कुटशिखा ततः प्रातः किरणावृतमूर्तिर्नानावर्णवन-

पक्षतेरुदयगिरिकुक्कुटस्य शिरःस्थितो रविः शिखाशोभां लभते ॥

 
पिङ्लवर्णादर्थोत्पत्तये पिङ्गलवर्णपदार्थसङ्ग्रहो यथा -
 
-
 
पीतानि ब्रह्मसूर्येन्द्रगरुडेश्वरद्वदृग्जटाः ॥ ९२ ॥

 
पद्मनाभो गुरुर्विष्णोश्चक्रं वीररजोगुणाः ।

गिरिजाऽगस्तिरिन्द्राश्वा द्वापरो द्वापराच्युतः ॥ ९३ ॥
 
३ ॥
 
६ का० क०