This page has been fully proofread once and needs a second look.

१२०
 
अमरचन्द्रयतिकृता-
स्याधारो वीरस्तता मदनवीरेण भवनिष्फलीकृतपञ्चशरेण स्त्रीवेणीमिषात् कृपाणदण्ड

इव प्रगुणीकृतः ।
 
वर्ण्य

 
वर्ण्यं
तमस्तस्योपमानं घूमः, धूमाघारोऽग्निस्ततः सन्ध्यावन्द्वेधूमैरिव तमोभि
यता दिशः ।
 
[ प्रतानः ४-
MUDA
 
वयं तमस्तस्योपमानं कज्जलं, कज्जलाधार
स्योपमानं धूमः, धूमाधारोऽग्निस्ततः
सन्ध्यावन्हेह्नेर्धूमैरिव तमोभिर्व्याप्ता दिशः ।
 
वर्ण्यं तमस्तस्योपमानं कज्जलं, कज्जलाधारस्योपमानं धूमः, धूमाधारोऽग्निस्ततः
सन्ध्यावह्ने
राधारो दीपस्तत औषधीदीपसमुद्भूतैः कज्जलैरिव तमोभिर्मलिना दिशः ।

अथवा रविवियोगार्तानां दिग्वधूनां साञ्जनाश्रुसलिलानीव तमांसि ।
 
वर्ण्य

 
वर्ण्यं
इन्दुकलङ्कस्तस्योपमानं नीलपद्मं तस्याधारः सरस्ततो नभोरण्ये सुधारस
स्तन
-
स्तत्र
लाञ्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा यामिनीकामिन्या मुखमिव चन्द्रस्त

ल्लाञ्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा लाञ्छनस्य पापमुपमानं पापस्य दुष्कृता-

दुत्पत्तिः, ततो रविवियोगार्त्तपद्मिनीनां लक्ष्मीहरणपातकादिव चन्द्रस्य लाञ्छनच्छला-

न्मुहूर्तं पातकमिव दृश्यते । तथा इन्दुकलङ्कस्योपमानं कस्तूरिका तस्या आधारो

रूप्यकच्चोलकम् । ततो यामिनीकामिनी स्वमण्डनार्थं चन्द्रस्य कच्चोलको लाञ्छन-

व्याजात्कस्तूरिकापडूङ्कमिव प्रगुणीचकार । अथेन्दुलाञ्छनस्य विषमुपमानं तत आत्मानं

क्रूरस्वभावेन निर्विण्णं भ्रातृस्वभावस्वीकरणाय लाञ्छनच्छलात्कालकूटं चन्द्रमिव

सेवते । अथवा यामिन्याः स्वपतेश्चन्द्रस्य चक्षुर्दोषापनयनार्थं लाञ्छनव्याजात्कज्जला-
:
ङ्कः कृत इव ।
 
वर्ण्य

 
वर्ण्यं
नीलोत्पलं तस्योपमानं लाञ्छनं ततः कामिनीचन्द्रे नीलोत्पलं लाञ्छनमिव ।

वर्ण्यो धम्मिलस्तस्योपमानं राहुस्ततः कालवशादिव गतवैरः सुमुखीमुखपार्श्वे

चन्द्रभ्रमाद्धम्मिल्लच्छलेन राहुरि समागतः ।
 
वर्

 
वर्ण्
या श्रीकण्ठकण्ठरुचिस्तस्या उपमानं तमस्ततस्त्वं हे प्रभो सर्वेपाषामपि

सामान्यप्रभुस्ततः किमस्मद्वैरिणं चन्द्रं शिरसा धत्स इति विज्ञप्तयेऽन्धकारमिव कण्ठ-

रुचिच्छलादीश्वरमाश्रितम् । अथवा कण्ठरुचिचिं निजसुतललाटेन्दुमिलनाय जलधिरिव

समागतः । अथवा कण्ठरुचिच्छलाद्गङ्गास्पर्धेयेव यमुना ईश्वरं समागता ॥
 

 
नीलवर्णादर्थोत्पत्तये नीलपदार्थसङ्ग्रहो यथा-
-
 
नीलानि बुधकर्कोटौ मल्लिपार्श्वोंवौ जिनेश्रौ ।

बीभत्सरसवायू च नीलको नीलवानरः ॥ ८२ ॥

 
शुको नीलोत्पलं दूर्वा प्रियङ्गुदलशैवले ।

वंशाङ्करो मरकतेन्द्रनीलोलौ रविवाजिनः ॥ ८३ ॥

 
काचो मुद्स्तथा नीललेश्या बालतृणादयः ॥

 
एतेऽन्येऽपि नीलपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य

वर्णादयो गुणा उपमेये रोप्यन्ते यथा-वण्यं:-वर्ण्यः पार्श्वजिनस्तस्योपमानं नीलोत्पलं तस्या-

धारः सरस्ततो यस्य मनःसरसि श्रीः पावेंर्श्वे नीलोत्पलीभवति तस्यलक्ष्मीर् दूरे ।
 
वर्ष्

 
वर्ण्
या शुकावली तस्या उपमानमिन्द्रनीलमणिमाला, ततः शरदि नभोक्ष्म्या

इन्द्रनीलमणिमाले शुकावली ॥