This page has been fully proofread once and needs a second look.

११४
 
लिङ्गा रोप्या भवन्ति । यथा -
 
अमरचन्द्रयतिकृता-
--
 
सन्धाविस्तारपाथोधिर्विधुरे क्षमापतिः ।
 

विद्याप्रसरवृक्षाब्दः प्रज्ञोत्कर्षनभोरविः ॥
 

 

 
एतचतुर्विधानामपि द्विपङ्किक्तिरूपकं भवति । प्रथमं भेद्यं द्विपङ्गिक्तिरूपकं यथा-
-
 
प्रतिज्ञावाहिनीपूरपरिष्कृप्लुतरिपुद्रुमः ।
 

 
इदमपि रूपकं वैपरीत्येन यथा-
-
 
द्वेषिवृक्षपरिष्ठाप्लाविविप्रतिज्ञावाहिनीरयः ॥

 
प्रतिज्ञाचन्द्रिकापुपूरम्लानवैरिमुखाम्बुजः ।

द्वेषिवक्त्राम्बुजद्रोहिप्रतिज्ञाचन्द्रिकारयः ॥

 
शौर्यदावानलपुप्लुष्टष्टद्वेषिकीर्तिलतादवः ।

द्वेषिकीर्तिलताद्रोहिशौर्यंदावहुताशनः ॥

 
धैर्यसूर्य परिम्लान
वैरिकैरवकाननः ।

वैरिकैरवकान्तारग्लानिकृद्धैर्यभास्करः ॥

 
शमस्त्रोतस्विनीपूरशान्तक्रोध हुताशनः ।

क्रोधदावानलच्छे दिश्रमस्रोतस्विनीरयः ॥

 
कलाकादम्बिनीशान्तद्विपत्तेजोहुताशनः ।

द्विषत्तेजोदवच्छेदिकलाकादम्बिनीभरः ॥

 
विद्या स्त्स्रोतस्विनीवाहभिन्नवा दिमहीरुहः ।

वादिभूरुह विद्रोहिविद्याकूलङ्कषारयः ॥

 
अथ द्विपङ्किस्तोष्यरूपकं यथा-
-
 
-
 
कलाकमलिनीबोधशमवासरनायकः ।
 

 
इदमपि वैपरोरीत्येन यथा-
-
 
शमभास्कर विस्मेरकलाकमलिनीवनः ॥

 
कालाकादम्बिनीलीलावृत्त्यर्जुनमनः शिखी ।

जनस्वान्त शिखिक्रीडाकलाकादम्बिनीभरः ॥

 
उल्लासिसत्यजीमूतप्रीतविष्टपचातकः ।

लोलचातकसंप्रीतिकरसत्यपयोधरः ॥
त्रि

 
वि
वेकरजनीनाथसंवर्धितशमाम्बुधिः ।

शमसागर विस्तारविवेकरजनीकरः ॥
 

 
अथ द्विपडूङ्क्त्याघाधाररूपकं यथा-
[ प्रतानः
 
-
 
गुणहं समनोहारिप्रतिज्ञावाहिनीरयः ।

कीर्तिध्वजाञ्चम्भ्राजिमानमत्तमतङ्गजः ॥

 
यशोमौक्तिक विस्तारितारदानपयोनिधिः ।

सत्कीर्तिनर्मदा नाभ्राजिधैर्य बिविन्ध्यमहीधरः