This page has been fully proofread once and needs a second look.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
धु
द्युतिमुख्यानां रविः, कलाचन्द्रिकाघासुधादीनां चन्द्रः अमुना प्रकारेण स्वस्वगुणैः सर्वे

पदार्था आधारा भवन्ति ॥
 

 
रामाद्याः केवलैः क्वचित् ॥ ४२ ॥
 

 
रामप्रमुखाः स्वगुणैः केवलैर्न्यायप्रमुखैराधाराः, रूपकं भवति । यथा - -न्याये रामः ।

सन्धायां चाणक्यः । अहङ्कारे रावणः, दुर्योधनश्च । शौयें रामसिर्ये रामसिंहौ । साहसे विक्रमा-

दित्यजीमूतवाहनौ । महसि मार्तण्डः । धीरत्वे रामः । शक्तौ कार्त्तिकेयः । श्रियाँ
यां
विष्णुः । विद्यायां भारतीबृहस्पतिशुक्राः । दाने कर्णशिबिबलिकल्पद्रुमकामधेनुचिन्ता-

मणयः । शरणे शिबिवज्रायुधजीमूतवाहनाः । वाण्यां वाल्मीकिः । शमे रामः ।

कलासु चन्द्रः । माने युधिष्ठिरहरिश्चन्द्रौ । औचित्ये गुरुः । भक्तौ लक्ष्मणः । स्थैयेंर्ये मेरुः ।

विवेके बृहस्पतिः । कीर्तीतौ रामः । विनये लक्ष्मणः । प्रज्ञायां गुरुः । प्रतिष्ठायामिन्द्रः ।

दयायां युधिष्ठिरः, जिनेन्द्रश्च । आज्ञायां लङ्केश्वरः । लावण्ये समुद्रः । सौहादेंर्दे सुग्रीवः ।

गाम्भीर्ये समुद्रः । सौभाग्ये कामः । शोभायामिन्द्रः । उद्यमे रामः । गतौ हंसगज-

वृषभाः । स्वरे पिकवीणाहंसके किमधुकराः । रूपे कामनलकूबराशिवश्विनेयकुमारपुरूरवो-

नकुलाः । शमे मुनिः । ब्रह्मव्रते गाङ्गेयस्कन्दशुकहनुमन्नारदाः । ज्योतिषे वराहमिहिर
-
सहदेवौ । गणिते श्रीधराचार्यः । नाट्यबेवेदे भरताचार्य: । गोयः । गीते तुम्बुरुकिन्नराप्सरसः ।

नृत्ये हरः । वाद्ये नन्दी कवितायां वाल्मीकिव्यासकालिदासाद्याः । वैद्यके धन्व
-
न्तरिः । विषनिग्रहे पीहुलि:लिः । दोषनिग्रहे हनुमान् । लक्षणे पाणिनिः । तकेंर्के दिङ्नाग-

धर्मकीत्युंर्त्युद्योतनकरादयः । छन्दसि पिङ्गलाचार्यः । अश्वहृदयज्ञाने, रसवत्याञ्च

नलः । कामशास्त्रे वात्स्यायनः । नीतिशास्त्रे चाणक्यः । पुरुषस्त्रीलक्षणे समुद्रः ।

वेदे ब्रह्मा । रसवादे व्याडिनागार्जुनौ । धारावेधे अर्जुनः । धनुषि पिनाकी
। वज्रे
इन्द्रः । चक्रे विष्णुः । गदायां भीमः । पाशे वरुणः । दण्डे यमः

शक्कोतौ कार्तिकेयः । चन्द्रहासे रावणः । लाङ्गले बलभद्रः । परशौ परशुरामः । वास्तु-

शास्त्रे विश्वकर्मा । मल्लविद्यायां चाणूरमल्लः । छुरिविद्यायां वेतालभृगू मायायां

विष्णुः । धूर्त्तत्वे मूलदेवः । परोपकारे जीमूतवाहनः ।
 
वज्रे
 
1
 
COM
 

 
अथ दोषः - -कुचङ्क्रमणे उष्ट्रखरशृगालाः । कुचरे उष्ट्रमार्जार खरघरट्टका धूघू.
-
टिट्टिभाः । कायकृशत्वे वेतालभृङ्गिरिटी । क्रौयेंर्ये मार्जारः । दम्भे बकः । नीचगमने

नदी । चापल्ये मर्कट:टः । कोपे सर्पः । भीरुत्वे शृगालः । तुच्छत्वे हस्तजलम् ।

मानादिषु दुर्योधनादी नामुदाहरणम् ।
 

 
माने दुर्योधनो, न्याये रामः, सत्वे युधिष्ठिरः ।

आज्ञायां लङ्केशः, शकौक्तौ कार्तिकेयो धराधवः ॥
 

 
वाक्चातुर्ये सुराचार्यो, गम्भीरत्वे सरित्पतिः ।
 

मेरुधैँयेंर्धैर्ये, हरिः शौयेंर्ये, प्रतापे तपनो नृपः ॥
 

 
अथवा एभिः सन्धादिकैर्गुणैः सन्धादिगुणवन्तश्चाणक्यादयो जीयन्ते । यथा-
-
 
सन्धानिर्जितचाणक्यो माननिर्जितरावणः ।
 
-
 
-