This page has been fully proofread once and needs a second look.

१९०
 
प्रदीपस्य
 
हेमन्तकालदिनात्ययाः, चन्द्रस्य राहुश्यामपक्षप्रतिपत्प्रभातरविदिनमेधाः,
बा
घाः, प्रदीपस्य
वा
त्यासर्पदर्शनस्नेहनु त्रुटिदशाक्षयफूत्कृतिमरुद्वस्त्राञ्चलानिलाः, नदीप्रवाहस्य ग्रीष्मातपः,

महिषासरस्य चण्डी, गजाठर सुरत्रिपुरान्धककामदक्षाऽध्वरादीनां शिवः, मधुदैत्यचाणूरपूत.
-
नाकैटकं सकेशिमुरराहुहिरण्यकशिपुबाणकालियाहिनरकबलिशिशुपालसाल्वगरुडादीनां

विष्णुः, प्रलम्बासुरयमुनाजलादीनां बलदेवः, मृगस्य सिंहव्याघ्रौ, मत्स्यमकरादीनां

कैवर्तः, वातापिनोऽगस्तिः, रात्रेः प्रभातम्, घूकतारेन्दुदीपौषधी चीरकुमुदचकोरावश्याय-

जलादीनां रविः, कमलचक्रवाकतमसां चन्द्रः, तूलस्य पवनः र्मस्य व्यजनं वायुः,

वायुदुग्धदीपमण्डूकादीनां सर्पः, विन्ध्यस्याऽगस्त्यः, पद्मस्य हिमवर्षागजोः, हंसानां

मेघः, आतपस्य जलदः, अन्धकारस्य रविः, खेःरवेः राहुः, राहोर्विष्णुः, पङ्कस्यातपः, जलस्य
बा

वा
तः, वातस्य सर्पः, सर्पस्य गरुडः, गरुडस्य विष्णुः, वल्ल्या गजः, गजस्य सिंहः,

सिंहस्य शरभः, शरभस्य जलदो हन्ता ॥

 
तोष्यं यथा -
 
--
 
वनपद्माब्धिचक्राङ्गचक्रचातकषट्पदाः ।
 

पिककेकिमुखास्तोष्या रूपके मित्ररूपकैः ॥ ४८ ॥

 
वनानां मेघवसन्तागमकुल्यौषधोशशक्रारामिकाः, पद्मस्यादित्यशरद्वसन्ताः, समुद्र-

स्य चन्द्रग्रीष्मौ, हंसादीनां शरदागमः, चक्रवाकादीनां रविः, चातकानां मेघः, षट्-

पदानां पद्मं, कोकिलानां वसन्तः, मयूराणां मेघाः, मुखशब्दात् चकोरजननेत्रचन्द्रकान्ता-
र्ना

नां
चन्द्रः, धूकताराचौरकुलटौषधिरक्षसां तमस्विनी, सूर्यकान्तदिनकमलिनीनां रविः ॥
 

 
आधाररूपकं यथा-
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
-
 
-
 
स्वगुणैर्भूनभोऽम्भोधिनदीवननगादयः ।
 

रूपकस्थैः स्युराधारः-
-
 
धनप र्वतादीनां भूराधारः, यथा- -गुणकाननभूर्नृपः । तारारविचन्द्रादीनां नमः,
भः,
यथा- -गुणतारानभोदेशः । लक्ष्मीरत्नसृसुधाफेनविष्णुमत्स्यकल्लोलविद्रुममुक्काम करादीनां
तामकरादीनां
समुद्रः, यथा - --सद्गुणश्रीमहोदधिः, गुणरत्नाम्बुधिर्नृप इत्यादि । कमलहंसचक्रवाकादीनां
नदी, न

नदी, य
था- -गुणाम्भोजमरुत्कुल्या, यशोहंससरोवरम् इत्यादि । द्रुमपर्वतमृगसिंहादीनां

वनम्, यथा- -गुणद्रुमवनं नृपः, मानपर्वतकाननमित्यादि । रत्नवंशनदीसिंहद्रुमादीनां

गिरिः, यथा - --गुणमाणिक्यरोहणः, कीर्तिगङ्गाहिमाचलः । आदिशन्द्राब्दाद्गङ्गादेवदारुकस्तू-

रिकाहिमचमरीमुख्यानां हिमाद्रिः, गजानां नर्मदाया विन्ध्यः, चन्दनदक्षिणानिलानां

मलयाद्रिः, मुक्तानां ताम्रपर्णी, रत्नानां रोहणाद्रिः, देवकल्पद्रुममन्दारपारिजातकहरि-

चन्दन सन्तानकनन्दनवन चिन्तामणिकामधेन्वैरावणस्वर्ण तारादीनां मेरुपर्वतः, अलका-

मानसशिवगौरीमुख्यानां कैलास आधारः। किञ्जल्कभुङ्गयोः पद्मम् पिकभृङ्गयोः पद्मम्, पिकभृङ्गयोः सह-

कारः, कुसुमपल्लवशाखाफलच्छायापक्षिलतादीनां द्रुमः, देवकल्पद्रुममन्दारपारिजातक-

हरिचन्दनसम्न्तानकादीनां स्वर्गः, शेषकूमंर्मपन्नगविषसुधाकुण्डदान वहाटकेश्वर पातालगङ्गा-

तमः प्रभृतीनां पातालम् कलशपताकादण्डदेवाद्रीनां चैत्यम्, वेदवाणीहंसादीनां ब्रह्मा,

गरुडलक्ष्मीपाञ्चजन्य कौस्तुभादीनां विष्णुः, गौरीगङ्गा चन्द्रकलादीनां महेश्वरः, प्रताप
 
>
 
-