This page has been fully proofread once and needs a second look.

स्तबकः १ ]
 
काव्यकल्पकतावृत्तिः
 
उपमायां हि सिद्धायां बह्वलङ्कारसिद्धयः ॥ ३६ ॥
 

 
तथाहि-
यथा.
 
op
 
-
 
उपमैव विनेवादि रूपकं वदनं विधुः ।

इयमेकस्योपमानोपमेयत्वे त्वनन्वयः ॥ ३७ ॥

 
मुखं मुखमिवेयं तु स्मरणं स्मृतियोगतः ।

प्रियामुखं च सस्मार प्रियः पूर्णेन्दुदर्शनात् ॥ ३८ ॥

 
ससन्देहस्तु किंयोगे किं मुखं किं सुधाकरः ।

इदं नेदं किन्त्वादिकयोगतोऽपन्हुह्नुतिर्मता ॥ ३९ ॥

 
नेदं मुखं शशी किन्तु स्युरपन्हुह्नुतिवाचकाः ।

छलाकृतिशरीरार्थमुख्याः शब्दा यथा तथा ॥ ४० ॥

 
त्रिमार्गामिषतो व्यापत्त्वत्कीर्तिर्जगतां त्रयम् ।

इयं भेदे द्वयोर्ध्यतिरेको मुखं शशी समौ ॥ ४१ ॥
श्रा

 
द्यं निर्लाञ्छनमियं प्रतिपत्तुर्भ्रमे भवेत् ।

भ्रान्तिमान् पीडितश्चकोक्रो मुखं प्रेक्ष्य शशिभ्रमात् ॥ ४२ ॥
 

 
एवं भवन्त्युपमाया बहुरूपाः प्रवृत्तयः ।

अन्तस्थरूप कोत्प्रेक्षाप्यु पमोपक्रमाद्भवेत् ॥ ४३ ॥
 
१०९
 

 
यथा--
 
पल्लवैर्नवरागेव सकटाक्षेव षट्पदैः ।
 

स तीव हसतीवस्मितःतैः पुष्पैर्वसन्तागमने वनी ॥ ४४ ॥

 
स्त्प्रेक्षाद्योतकाः शङ्के मन्ये नूनमिव ध्रुवम् ।

जाने किलाऽऽदयो ज्ञेयाः प्रायेणेयं क्रियोद्भवा ॥ ४५ ॥

 
क्रियाप्रपञ्चनं क्रियास्तबकतो ज्ञेयम् । उपमारूपकयोरने कालङ्कारबी जत्वादुपमा पूर्
प्र
वं
प्रपञ्
चिता ॥
 

 
रुपकं प्रपन्ञ्च्यते, यथा रूपकं चतुर्द्धा भवति--भेद्यम्, तोष्यम्, आधारः, आधेयम् ।

 
नावे भवेद् भेद्यं रूपकं तोष्यमम्बुदे ।

भुव्याधारस्तथाऽऽधेयं सिंहे वर्ण्यविशेषतः ॥ ४६ ॥

 
नादिति पदं दवे अम्बुदे भुवि सिंहे च योज्यम् ॥

 
भेद्यं रूपकं यथा-
-
 
ध्वान्ताहिविषनागाब्धिशैलवृक्ष धनाग्नयः ।
 

रक्षःपङ्कादयो भेद्या रूपकोक्त्यारिरूपकैः ॥ ४७ ॥
 

 
यथा ध्वान्ते रविचन्द्ररत्नदीपकाः, सर्पाणां गरुडनकुलमयूरजाङ्गलीमन्त्रवादिनः,

विषस्य नीलकण्ठामृते, हस्तिनां सिंहाङ्कुशवार्यालानस्तम्भादिकाः, समुद्रस्याऽगस्त्य.
प्रख्
-
प्रल
यानलवाडवपरशुरांरामाग्नेयबाणतरीसेतु हनुमन्मन्दराद्रयः, गिरीणां वज्रम्, वृक्षस्य

लतायाश्च दवानलवायुनदीरयह स्तिविद्युत्पात कुठाराः, मेघस्य वातवर्षात्ययौ, अग्नेर्जलमेघौ

रक्षसां रामकृष्णौ, पङ्कस्य शरदागमादित्यतापजलानि, आदिशब्दाद्रवेः राहुमेधाघागम-