This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
अनुष्टुभि सनौ नाद्यात् तुर्यात्स्याद्योऽक्षराद्वक्त्रम् ।

पथ्यावक्त्रं भवेत् तुर्याद्वर्णाज्जे युग्मपादयोः ॥ ९ ॥

 
ऊजे तुर्यान्नयभरमसैर्नविपुलादयः ।
 
श्रा

आस्
वोजे प्रायस्तुर्यो गुर्युजि षड्भ्यो लघुर्ध्रुषःवः ॥ १० ॥

 
वर्णमात्राभिधं द्वेधा छन्दः पद्यं चतुष्पदी ।

मयौ रसौ तजौ भनौभ्रौ स्युरष्टौ वर्णगणास्त्रिकाः ॥ ११ ॥

 
मस्त्रिगुरुर्यो मुखलो मध्यलघू रस्तथान्त्यगुरुभाकूक् सः ।

तोऽन्तलघुर्जो मध्यगुरादिगुरुर्भश्च नस्त्रिलघुः ॥ १२ ॥

 
नाम्ना दतचपषा द्वित्रिचतुष्पञ्चषट्कलाः

मात्रागणाः स्युर्भेदैर्द्वित्रिपञ्चाष्टत्रयोदशैः ॥ १३ ॥

 
पूर्वं सर्वगुरोः पादाल्लघुराद्यगुरोरधः ।
 
श्र

अग्र्
यं तूपरिवद् भूभ्यो लघुराद्यगुरोरधः ॥ १४ ॥
श्रा

 
दौ स्युर्गुरवो यावत् पादः सर्वलघुर्भवेत् ।

प्रस्तारः कथितो वर्णच्छन्द सामिति कोविदैः ॥ १५ ॥

 
आद्याद् गुरोरधो ह्रस्वमग्रथंर्यं तूपरिवल्लिखेत् ।
श्रा

दौ लघुघुं गुरुं तूने मात्राजातिषु सम्भवेत् ॥ १६ ॥

 
एकमात्र ऋजुर्ह्रस्वो लघुर्शेज्ञेयो गुरुः पुनः ।
 

ग्वक्रो दीर्घो विसर्गान्तः सानुस्वारो द्विमात्रकः ॥ १७ ॥
श्रहा

 
अह्ना
दिसंयुते वर्णे व्यञ्जने चाग्रगे लूल् गुरुः ।

पादान्ते वा लघोर्गत्वं वंशस्थादिषु नो पुनः ॥ १८ ॥
 
स्

 
अह्नादि, यथा--
 
बकः १ ]

 
अदादि यथा -
 
तव हियाsपहि
व ह्रियाऽपह्रियो मम हीह्रोरभूच्छशिग्रहेऽपि द्रुतं न धृता ततः ।

बहुल भ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत्पुनः ॥

 
तीव्र प्रयत्नोच्याचारेण हाह्रादावपि लघुर्गुरुः ।

र्हभारेषु केशान् वा सुप्तमीन इव हृह्रदः ॥ १९ ॥
 

 
विशेषेणोपायमाह-

 
Y
 
-
 
विशिष्टार्थो वर्णाऽऽकाराऽऽधाराऽऽधेयक्रियादिभिः ।
 

 
वर्ण्य:यः पदार्थो वर्णेन, आकारेण, आधारेण, आधेयेन, क्रियया आदिशब्दात् परि-

वारादिभिः सविशेषणः क्रियते । यथा -
 
-
 
पूर्णिमेन्दुः सितच्छाय:यः सद्वृतोऽम्बरभूषणम् ।

कलाकलापकलितो नयनानन्दनो बभौ ॥
 
३ ॥
 
तथा तुल्यश्रिया चारुर्बन्धुश्चौरो रिपुः सुहृत् ॥ २० ॥

 
तथा वर्ण्योऽर्थो वर्णादिभिस्तुल्यानां सहादृशपदार्थानां शोभया चारुबन्धुओौश्चौरो वा