This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
अनुष्टुभि सनौ नाद्यात् तुर्यात्स्यायोऽक्षराद्वक्त्रम् ।
पथ्यावक्त्रं भवेत् तुर्याद्वर्णाजे युग्मपादयोः ॥ ९ ॥
ऊजे तुर्यान्नयभरमसैर्नविपुलादयः ।
 
श्रावोजे प्रायस्तुर्यो गुर्युजि षड्भ्यो लघुर्ध्रुषः ॥ १० ॥
वर्णमात्राभिधं द्वेधा छन्दः पद्यं चतुष्पदी ।
मयौ रसौ तजौ भनौ स्युरष्टौ वर्णगणास्त्रिकाः ॥ ११ ॥
मस्त्रिगुरुर्यो मुखलो मध्यलघू रस्तथान्त्यगुरुभाकू सः ।
तोऽन्तलघुर्जो मध्यगुरादिगुरुर्भश्च नस्त्रिलघुः ॥ १२ ॥
नाम्ना दतचपषा द्वित्रिचतुष्पञ्चषट्कलाः।
मात्रागणाः स्युर्भेद द्वित्रिपञ्चाष्टत्रयोदशैः ॥ १३ ॥
पूर्वं सर्वगुरोः पादाल्लघुराद्यगुरोरधः ।
 
श्रयं तूपरिवद् भूयो लघुराद्यगुरोरधः ॥ १४ ॥
श्रादौ स्युर्गुरव यावत् पादः सर्वलघुर्भवेत् ।
प्रस्तारः कथितो वर्णच्छन्द सामिति कोविदैः ॥ १५ ॥
आद्याद गुरोरधो ह्रस्वमग्रथं तूपरिवल्लिखेत् ।
श्रादौ लघु गुरुं तूने मात्राजातिषु सम्भवेत् ॥ १६ ॥
एकमात्र ऋजुर्हस्वो लघुर्शेयो गुरुः पुनः ।
 
ग्वक्रो दीर्घो विसर्गान्तः सानुस्वारो द्विमात्रकः ॥। १७ ॥
श्रहादिसंयुते वर्णे व्यञ्जने चाग्रगे लू गुरुः ।
पादान्ते वा लघोर्गत्वं वंशस्थादिषु नो पुनः ॥ १८ ॥
 
स्तबकः १ ]

 
अदादि यथा -
 
तव हियाsपहियो मम हीरभूच्छशिग्रहेऽपि द्रुतं न धृता ततः ।
बहुल भ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत्पुनः ॥
तीव्र प्रयत्नोच्यारेण हादावपि लघुर्गुरुः ।
बईभारेषु केशान्वा सुप्तमीन इव हृदः ॥ १९ ॥
 
विशेषेणोपायमाह-

 
Y
 
विशिष्टार्थो वर्णाऽऽकाराऽऽधाराऽऽधेयक्रियादिभिः ।
 
वर्ण्य: पदार्थो वर्णेन, आकारण, आधारेण, आधेयेन, क्रियया आदिशब्दात् परि-
वारादिभिः सविशेषणः क्रियते । यथा -
 
पूर्णिमेन्दुः सितच्छाय: सद्वृतोऽम्बरभूषणम् ।
कलाकलापकलितो नयनानन्दनो बभौ ॥
 
तथा तुल्यश्रिया चारुबन्धुश्चौरो रिपुः सुहृत् ॥ २० ॥
तथा वर्ण्योऽर्थो वर्णादिभिस्तुल्यानां सहापदार्थानां शोभया चारुबन्धुओौरो वा