This page has been fully proofread once and needs a second look.

?૦૪
 
इत्यर्थः ।
 
अमरचन्द्र यतिकृता-
लुलितालकत्रल्लीभिर्भासते भामिनीमुखम् ।

लुलल्लीनालिमालाभिर्नलिनी नलिनं यथा ॥

 
प्रफुल्लं पद्मिनीपद्मं प्रेङ्खन्त्षट्पदपङ्किक्तिभिः ।

कान्तामुखमिवाभाति विलोलालकवल्लिभिः ॥
 
[ प्रतान: ४
 
इत्यादि ।
 
उपमावाचकानां विपर्ययाद्यथा-
-
 
मुखं भाति ययाम्भोजं भात्यम्बुजमिवाननम् ।

अम्भोजं वा मुखं भाति मुखं पद्मनिभं बभौ ॥

 
स्मिताम्भोजरुहृद्वक्त्रं स्मितपद्मद्विषन्मुखम् ।

मुखं पद्मप्रतिच्छन्दं मुखं स्मितसरोजवत ॥
त् ॥
 
मुखं कमलकल्पं तत्पद्मदेश्यं प्रियाननम् ।

पद्मदेशीयमास्यं ते भाति पद्ममुखी प्रिया ॥
पद्म

 
पद्मे
न स्पर्धेते वक्त्रं पद्मं जयति ते मुखम् ।

मुखमम्भोरुहं द्वेष्टि मुखं पद्मानुकारकृत् ॥

 
मित्रीयति मुखं चन्द्रः पद्मीयत्यनिलो मुखे ।

पङ्के
रुहायते वक्त पत्रं पङ्केरुति तन्मुखम् ॥

 
आननं तव पूर्णेन्दुदर्शं पश्यामि कामिनि ।

पूर्णेन्दोरिव दर्शनं पूर्वे कर्णणि कर्मणि चोपमाने णम् । पूर्णेन्दुमिव दृष्ट्वेत्यर्थः ।
 

 
मुखं पूर्णेन्दुविद्योतं सुदति द्योतते तव ॥

 
पूर्णेन्दुनेव विद्योतनं पूर्वं कर्त्तरि च णम्, यथा पूर्णेन्दुना द्योत्यते तथा द्योत्त
 
gampa
 

इत्यादि ।
 
यर्थः ।
 
धर्म्माणां विपर्ययाद्यथा-
-
 
कलाभिः सकलाभिः स पूर्णेन्दुखिरिव भासते ।
स मुर्द स

स मुदं सु
हृदामिन्दुः कुमुदानामिवाकरोत् ॥

 
स चकार चकोराणा मिवेन्दुर्मुदमधिर्थिनाम् ।

भूमीन्द्रोऽभूषयद् भूमिं तमीमिव तमीपतिः ॥

 
तोष्यभेद्याधाराधेयभेदभिन्ना तथोपमा ॥ ३५ ॥

 
तोष्यभेदा यथा-
--
 

 
स सखीन् तोषयामास चक्रानिव दिवाकरः ।

स द्विषः शोतोषयामास पङ्कानिव पतिस्त्विषाम् ॥

 
अशोभिष्ट स भूपृष्ठे नभसीव नभोमणिः ।
'

कलानां निलयः सोऽभूद्भासां भासां विभुर्यथा ॥
 
---
 
COFF
 
;.
 

 
तोष्यादिप्रपञ्चनं रूपकाभ्यासे करिष्यते । एवं लुतोपमा -मालोपमा - रसनोप्रमा-

उत्पाद्योपमा -कल्पितोपमा ज्ञेयाः ॥
 

 
उपमेयोपमाधाद्यास्तु यथालक्षणमभ्यसेत् ।