This page has been fully proofread once and needs a second look.

१०६
 
[ प्रतानः ४-
अमरचन्द्रयतिकृता-
परिकल्प्योपमेयं तु स्वेच्छया सविशेषणम् ।

द्गदृशस्योपमानस्य कल्पने कल्पितोपमा ॥ ११ ॥

 
उपकण्ठस्थवक्षोजयुग्ममस्या मुखं बभौ ।
 

सहस्रपत्रं पार्श्वस्थरथाङ्गमिथुनं यथा ॥ १२ ॥

 
उपमानोपमेयत्वं पर्यायेण द्वयोर्भवेत् ।
 

उपमेयोपमा मुखवदिन्दुरिन्दुवम्न्मुखम् ॥ १३ ॥

 
अथाऽभ्यासार्थमुपमावाचका उपमानानि धर्माश्च प्रपञ्च्यन्ते -
-
 
यथेववेत्यव्ययानि तुल्यमित्रारिवाचिनः ।

प्रतिबिम्बाद्याश्च शब्दा तिकल्पमुखास्तथा ॥ १४ ॥

 
तद्धिता ध्वाङ्क्षरावीन्दुमुखीत्याद्याश्च वृत्तयः ।

स्पर्धते जयति द्वेष्टयय्दनुकरोत्यादिकाः क्रियाः ॥ १५ ॥

 
यिन्कर्माधिकरणयोरायःयिः कर्तृसमुद्भवः ।
 

कर्मकर्त्रोर्णमित्याद्या उपमावाचकाः स्मृताः ॥ १६ ॥

 
राजादीनां शिवब्रह्मविष्णुशेषसुरेश्वरान् ।

सूर्येन्दुजलदोदन्वदग्निसिंहाद्रिहस्तिनः ॥ १७ ॥

 
भूभूरुहनभोऽम्भोजमरालगरुडानिलान् ।

पुरारामसरोमुख्यानुपमानानि कल्पयेत् ॥

भजन्ति भावाः सर्वेऽपि भावानामुपमानताम् ॥ १८ ॥

 
षट्पदी ।
 
9
 

 
वेण्याः सर्वासिभृङ्गाल्यः, केशपाशस्य चामरः
, ।
नीलकण्ठकलापोऽपि, धम्मिल्लस्य विधुन्तुदः, ॥ १६ ॥

 
सीमन्तस्याऽध्वदण्डौ च, ललाटस्याऽष्टमीविधुः
, ।
फलकं च, कपोलस्य चन्द्रमा मुकुरस्थलम् ॥ २० ॥

 
भ्रुवोः खड्गधनुर्यष्टिरेखा पल्लववलयः, ।
द्व

दृ
शोश्चकोरहरिणमदिराः खञ्जनोऽम्बुजम् ॥ २१ ॥

 
नीलोत्पलं च कुमुदं, श्रुतेर्दोला च पाशकः
, ।
नासाया वंशोऽधोमुखतूणीरशुकचञ्चवः ॥ २२ ॥

 
तिलप्रसुनदण्डौ चा, ऽधरस्य चाऽधरस्य नवपल्लवः ।

बिम्बीफलं प्रवालं च, दन्तानां मौक्तिकावलिः ॥ २३ ॥

 
कुन्ददाडिमबीजानि होहीरकाश्च, स्मितस्य तु ।

ज्योत्स्ना दुग्धं च पीयूषं, श्वासस्याऽभ्भोजसौरभम्
, ॥ २४ ॥
 
जिह्वायास्स्त्वञ्चलो दोला, वाण्या भृङ्गीपिकीरवौ ।

सुधा मधु च, वक्त्रस्य शशी पङ्कजदर्पणौ, ॥ २५ ॥

 
कण्ठस्य कम्बुरंसस्य कुम्भौ, बाह्रोवोश्च वल्लरी ।

मृणाललहरीशाखापशाः, पाणिपदस्य तु ॥ २६ ॥
 
"
 
9
 
॥ २४ ॥