This page has not been fully proofread.

१०६
 
[ प्रतानः ४-
अमरचन्द्रयतिकृता-
परिकल्प्योपमेयं तु स्वेच्छया सविशेषणम् ।
सद्गशस्योपमानस्य कल्पने कल्पितोपमा ॥ ११ ॥
उपकण्ठस्थवक्षोजयुग्ममस्या मुखं बभौ ।
 
सहस्रपत्रं पार्श्वस्थरथाङ्गमिथुनं यथा ॥ १२ ॥
उपमानोपमेयत्वं पर्यायेण द्वयोर्भवेत् ।
 
उपमेयोपमा मुखवदिन्दुरिन्दुवम्मुखम् ॥ १३ ॥
अथाऽभ्यासार्थमुपमावाचका उपमानानि धर्माश्च प्रपञ्च्यन्ते -
यथेववेत्यव्ययानि तुल्यमित्रारिवाचिनः ।
प्रतिबिम्बाद्याश्च शब्दा चतिकल्पमुखास्तथा ॥ १४ ॥
तद्धिता ध्वाइरावीन्दुमुखीत्याद्याश्च वृत्तयः ।
स्पर्धते जयति द्वेष्टयनुकरोत्यादिकाः क्रियाः ॥ १५ ॥
यिन्कर्माधिकरणयोरायः कर्तृसमुद्भवः ।
 
कर्मकर्णमित्याद्या उपमावाचकाः स्मृताः ॥ १६ ॥
राजादीनां शिवब्रह्मविष्णुशेषसुरेश्वरान् ।
सूर्येन्दुजलदोदन्वदग्निसिंहाद्रिहस्तिनः ॥ १७ ॥
भूभूरुहनभोऽम्भोजमरालगरुडानिलान् ।
पुरारामसरोमुख्यानुपमानानि कल्पयेत् ॥
भजन्ति भावाः सर्वेऽपि भावानामुपमानताम् ॥ १८ ॥
षट्पदी ।
 
9
 
वेण्याः सर्वासिभृङ्गाल्यः, केशपाशस्य चामरः ।
नीलकण्ठकलापोऽपि, धम्मिल्लस्य विधुन्तुदः ॥ १६ ॥
सीमन्तस्याऽध्वदण्डौ च, ललाटस्याऽष्टमीविधुः ।
फलकं च, कपोलस्य चन्द्रमा मुकुरस्थलम् ॥ २० ॥
भ्रुवोः खड्गधनुर्यष्टिरेखा पल्लववलयः, ।
द्वशोश्चकोरहरिणमदिराः खञ्जनोऽम्बुजम् ॥ २१ ॥
नीलोत्पलं च कुमुदं, श्रुतेला च पाशकः ।
नासाया वंशोऽधोमुखतूणीरशुकचञ्चवः ॥ २२ ॥
तिलप्रसुनदण्डौ चा, ऽधरस्य नवपल्लवः ।
बिम्बीफलं प्रवालं च, दन्तानां मौक्तिकावलिः ॥ २३ ॥
कुन्ददाडिमबीजानि होरकाश्च, स्मितस्य तु ।
ज्योत्स्ना दुग्धं च पीयूषं, श्वासस्याऽभ्भोजसौरभम्
जिह्वायास्स्वञ्चलो दोला, वाण्या भृङ्गीपिकीरवौ ।
सुधा मधु च, वक्त्रस्य शशी पङ्कजदर्पणौ ॥ २५ ॥
कण्ठस्य कम्बुरंसस्य कुम्भौ, बाह्रोश्च वल्लरी ।
मृणाललहरीशाखापशाः, पाणिपदस्य तु ॥ २६ ॥
 
"
 
9
 
॥ २४ ॥