This page has been fully proofread once and needs a second look.

स्तबक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 

 
गणेशोऽङ्गगलत्त्वङ्गगङ्गासङ्गरलोरमः
गः ।
गरभुग्गगनाभोगगतिस्तुङ्गगणानुगः ॥
 
मूत्रिकाद्वयम् ।
 
गा
 
the
 

 
अष्टदलकमलबन्धः ।
 
एवंविधश्लोकैर्बहुचित्रसिद्धिः ।
 
15
 
F
 
ठिक
 
णे
 
शों
 

 
65
 
2. अ
 
A
 

 

 

 
शूरेत्यादिपूर्वोक्तगोमूत्रिकासदृशैः श्लोकैर्गो-
ag
 
स्फार
 
$
 
१०३
 
भा
 
अष्टदल-
कमलबन्धः
 

मूत्रिकाद्वयम् ।
 
षोडशदल-
कमलबन्धश्च ।
 

 
एवं बहुचित्रोत्पत्तिश्च । एवं मुरजनुर्बन्धादयः ।

क्रमाच्चतुर्विधं च्युतम् । मात्राहीनीकृतेषु वर्णेषु येषां शब्दनामर्थो मिलति तैः शब्दै
मां
-
र्मा
त्राच्युतं स्यात् । यथा-
-
 
देशान्तरावृतान् भावान् कालातीतानपि स्फुटम् ।

केवलं ज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥
 

 
देशकालकेवलैः । शब्दा यथा - --[ वाल चार वीर पार कोमल के कि अलीक क्रूर

भार मार हार कार तार दार पार धार स्फार सार ताल नाल हाल हेलि कृरापा

उन्माद तडाग काच प्रवाल प्रहार भारत जाया ] प्रभृतयः ।
 

 
येषु शब्देषु अर्द्धमासाहीनीकृतेष्वप्यर्थो मिलति तैरेवार्द्धमात्राच्युतं भवति । यथा-
-
 
मध्येसूरिसभं भूरि स्वीकृतानङ्गसङ्गमाः ।
 

न लभन्ते नराः शोभां भानीव रविभानुषु ॥