This page has not been fully proofread.

स्तबक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
डलयोश्च विरोधो न यमकश्लेषचित्रयोः ।
 
गतार्थम् ॥
 
भारती भक्तगीर्वाणगणस्तुतषदाम्बुजा ।
जाग्रत्कुन्देन्दुमन्दारशरदनसमप्रभा ।
भास्वदम्भोजनिलया निर्भाग्यजनदुर्लभा ।
भागधेयं भावभृतां तनोतु प्रतिभामयम् ॥
 
निर्भाग्य-
जनदुर्ल-
रतीभक्तगी व गगण स्तुत पदाम्बु
 
धे
 
यं
 
जा
 
ग्र
त्क
न्दे
न्द

न्दार


दभ्र
समप्र
 
स्वदम्भोज-
निलया-
(नोतु प्रतिभावभृता त
 
मंय
 
१०१
 
खड्गबन्धः ।