This page has not been fully proofread.

स्तबकः ५ ]
 
तच्चित्रम् । यथा -
 

 

 
शु
 
श्र
 
शू
 

 
शूरः
रः स्थिरतरस्फारशरभारवरः पुरः । आरवैरभरस्मेरवीरवारहरः परः ॥
 
स्थि
 
h
 
वै
 
स्थि
 
air
 
N
 

 
३१
 
। ²
 

 
१९
 

 

 

 
काव्यकल्पलतावृत्तिः ।
 
१३ का० क०
 

 
H
 

 

 
अथ तुरगपदरीत्या श्लोकाक्षराङ्गन्यासः-
स्फा
 
स्मं
 
स्फा
 

 

 
वी
 
१४
 

 
74
 
श्रीत्रिंशन्नवविंशतित्रय जिनश्रीकण्ठषड्
विंशती-
न्दूनाविंशतियुग्मपौषदशभावेक त्रयोविंशतिः ।
सत्रिंशद्विपसत्कला भुवनतत् षड्वर्गवर्णा शुभ-
त्सेनापक्षसुलक्षणस्वरसभासार्कद्विविशा: शराः ॥
 

 
भा
 
वा
 
२७
 
भा
 
२१ ६
 
२८ । १३ ।
 
वं
 

 
बी
 
वा
 

 
गोमूत्रिकाद्वयं पूर्वार्धापरार्धयोः, अथवा आद्यद्वितोययोः, तृतीयचतुर्थयोश्च पादयो-
रिति द्वौ भेदौ ।
 
२४ ११
 

 

 
२५
 

 
२२
 
hea
 
day.
 
२३
 
१२
 
रः
 

 
रः
 
.
 
पु
 

 
पु
 
रः
 
रः
 
पं
 
३२ ७
 
चतुर्भिः पादैः क्रमेण चत्वारः पादाः, प्रतिपादमष्टौ अङ्कस्थानानि । श्रीः एकः ।
जिनाश्चतुर्विंशतिः । श्रीकण्ठा एकादश । इन्दुकलाः षोडश । ऊनाविंशतिरेकोन-
विंशतिः । पौषदिनान्येकोनत्रिंशत् । भानि सप्तविंशतिः । सत्रिंशदेकत्रिंशत् ।
सत्कला: सप्तदश । भुवभानि चतुर्दश । तन्मुख्य एव वर्ण एकविंशतितमः । वर्ग-
वर्णाः पञ्चविंशतिः । सेना अष्टादश पक्षतिथयः पञ्चदश लक्षणानि द्वात्रिंशत् ।
। ।
स्वराः सप्त । सभानि अष्टाविंशतिः । सार्कस्त्रयोदश। द्विविंश द्वाविंशतिः ।
शराः पञ्च । शेषं सुगमम् ॥
हृयपदस्य रीत्यन्तरम् -
 
हृदूयपीहिपैयिदायैपिहादुयादिहोपे । देहैपयूपुहृदयीपायेदै हेदीयुपूहु ॥
 
तुरगपदाऽक्ष-
राहुन्यासः
 
1