This page has been fully proofread once and needs a second look.

स्तब णीञ् प्रापणे । हृञ् हरणे । भृञ् भरणे । धृङ् धारणे । कृञ् : ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
९३
 
कृञ् करणे । अङ्
 
णीज् प्रापणे । हृञ् हरणे । भृञ् भरणे । घृङ् धारणे ।
पडू
रणे । अङ्
पूङ्
गतौ । अल भूषणर्याप्तिवारणेषु । झष आदानसंवरणयोः । अस कस गत्या.

दानयोश्च । उभयतोभाषा ॥
 
घृ

 
धृ
ण् सूङ् गतौ । वृत् वर्तने । वृत् चुद्युतादिमव्यात् । आत्मनेभाषा ॥

वेष्ञ् तन्तुसन्ताने । वृत् । यजादिपरस्मैमाषा ॥
 
भाषा ॥
अक अग कुटिलायां गतौ । लड जिह्वोन्मथने । परस्मैभाषा । इति भ्वादयः ।

अद भक्षणे । भा दीप्तौ । वा गतिगन्धनयोः । पा रक्षणे । ला आदाने ।

रा दाने । दापूप् लावने । मा माने । इक् स्मरणे । इण् गतौ 1 वी प्रजनकान्त्य-

सनखादनेषु । षु प्रसवैश्वर्ययोः । तु गतिहिंसापूरणेषु । पुयु मिश्रणे । कु शब्दे । अस

भुवि । स सस्ति स्वप्ने । परस्मैभाषा ॥
 

 
इङ् अध्ययने । शोड्शीङ्_स्वप्ने । षूङ् प्राणिगर्भविमोचने । ईड स्तुतौ । ईर

गतौ कम्पने च । ईश एश्वर्ये । वस आच्छादने । आङः शासु इच्छायाम् ।

उपवेशने । आत्मनेभाषा इत्यदादयः ॥
 

 
हु दानादनयोः । ओहाक् त्यागे । भी भये । पॄङ् पालनपूरणयोः । रुड्
ङ्
गतौ । परस्मैभाषा ॥

डुदाञ् दाने । डुधाञ् धारणपोषणयोः । भृज्ञ् षोषणे च । उभयतोभाषा ।

इति जुहोत्यादयः ॥
 

 
शो तनुकरणे । दो अवखण्डने । छो छेदने । षोऽन्तकर्मणि । इष गतौ ।

सूच् निरसने । उच समवाये । वृधु वृद्धौ । असु क्षेपणे । परस्मैभाषा ॥
p
 

 
षूङ् प्राणिप्रसवे । दूङ् परितापे । दीङ् क्षये । धीङ् अनादरे । धीङ् आधारे ।
ये

मीङ् हिसायाम् । रीङ् श्रवणे । लीङ् श्लेषणे । वीङ् गतौ
। एते नव
 
स्वादयः ॥
 
वृड् गतौ । अन प्राणने । आत्मनेभाषा । इति दिवादयः ॥
पुज् अभिषवे । पिज् बन्धने । शिङ् निशामने । मिन् प्रक्षेपणे । चिञ्
चयने । धूज् कम्पने । कृन्
हिंसायाम् । रीङ् श्रवणे । लीङ् श्लेषणे । वीङ् गतौ । एते नव स्वादयः ॥
 
वृज्ङ् गतौ । अन प्राणने । आत्मनेभाषा । इति दिवादयः ॥
षुञ् अभिषवे । षिञ् बन्धने । शिङ् निशामने । मिञ् प्रक्षेपणे । चिञ्
चयने । धूञ् कम्पने । कृञ् हिंसायाम् । वृञ्
वरणे । उभयतोभाषा ॥
 

हि गतौ वृद्धौ च । दूकूङ् उपतापे । प्रीङ् प्रीतौ । आप्छु,लृ व्याप्तौ । परस्मैभाषा ॥

हिङ् गतिवृदूद्ध्योः । अशू व्याप्तौ । आत्मनेभाषा । इति स्वादिः ॥
सु

 
तु
द व्यथने विभाषितः । धि धारणेपूर । षू प्रेरणे । षू प्रेरणे । णू स्तवने ।

धू विधूनने । परस्मैभाषा ॥
 

कुट कुड शब्दे । कुठादिः । घृड्धृङ् अनादरे । धन्धृञ् अनवस्थाने
 
आत्मने-

भाषा । इति तुदादिः ॥
 

 
अञ्
जू म्रक्षणकान्तिगतिषु । उन्दी क्लेदने । परस्मैभाषा ॥

ञिन्धी दीप्तौ । आत्मनेभाषा । इति रुधादिः ॥

ऋषी गतौ । उभयतोभाषाः । इति तनादिः ॥
 

षिञ् बन्धने । मीङ् हिंसायाम् । दोदीङ् संवरणे । उभयतोभाषा ॥