This page has not been fully proofread.

स्तबक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
९३
 
कृञ् करणे । अङ्
 
णीज् प्रापणे । हृञ् हरणे । भृञ् भरणे । घृङ् धारणे ।
पडू गतौ । अल भूषणनर्याप्तिवारणेषु । झष आदानसंवरणयोः । अस कस गत्या.
दानयोश्च । उभयतोभाषा ॥
 
घृण् सूङ् गतौ । वृत् वर्तने । वृत् चुतादिमव्यात् । आत्मनेभाषा ॥
वेष् तन्तुसन्ताने । वृत् । यजादिपरस्मैमाषा ॥
 
अक अग कुटिलायां गतौ । लड जिह्वोन्मथने । परस्मैभाषा । इति भ्वादयः ।
अद भक्षणे । भा दीप्तौ । वा गतिगन्धनयोः । पा रक्षणे । ला आदाने ।
रा दाने । दापू लावने । मा माने । इक् स्मरणे । इण् गतौ 1 वी प्रजनकान्त्य-
सनखादनेषु । षु प्रसवैश्वर्ययोः । तु गतिहिंसापूरणेषु । पुयु मिश्रणे । कु शब्दे । अस
भुवि । बस सस्ति स्वप्ने । परस्मैभाषा ॥
 
इङ् अध्ययने । शोड्_स्वप्ने । षूड प्राणिगर्भविमोचने । ईड स्तुतौ । ईर
गतौ कम्पने च । ईश एश्वर्ये । वस आच्छादने । आङः शाड इच्छायाम् । अस
उपवेशने । आत्मनेभाषा इत्यदादयः ॥
 
हु दानादनयोः । ओहाक् त्यागे । भी भये । पङ् पालनपूरणयोः । रुड्
गतौ । परस्मैभाषा ॥
डुदाञ् दाने । डुधाञ् धारणपोषणयोः । भृज् षोषणे च । उभयतोभाषा ।
इति जुहोत्यादयः ॥
 
शो तनुकरणे । दो अवखण्डने । छो छेदने । षोऽन्तकर्मणि । इष गतौ ।
सूच निरसने । उच समवाये । वृधु वृद्धौ । असु क्षेपणे । परस्मैभाषा ॥
p
 
षूङ् प्राणिप्रसवे । दूङ् परितापे । दीङ् क्षये । धीङ् अनादरे । धीङ् आधारे ।
ये
मीङ् हिसायाम् । रीङ् श्रवणे । लीङ् श्लेषणे । वीङ् गतौ
। एते नव
 
स्वादयः ॥
 
वृड् गतौ । अन प्राणने । आत्मनेभाषा । इति दिवादयः ॥
पुज् अभिषवे । पिज् बन्धने । शिङ् निशामने । मिन् प्रक्षेपणे । चिञ्
चयने । धूज् कम्पने । कृन् हिंसायाम् । वृज् वरणे । उभयतोभाषा ॥
 
हि गतौ वृद्धौ च । दूकू उपतापे । प्रीङ् प्रीतौ । आप्छु, व्याप्तौ । परस्मैभाषा ॥
हिङ् गतिवृदूध्योः । अशू व्याप्तौ । आत्मनेभाषा । इति स्वादिः ॥
सुद व्यथने विभाषितः । धि धारणेपूर । षू प्रेरणे । णू स्तवने ।
धू विधूनने । परस्मैभाषा ॥
 
कुट कुड शब्दे । कुठादिः । घृड् अनादरे । धन् अनवस्थाने
 
आत्मने-
भाषा । इति तुदादिः ॥
 
अजू म्रक्षणकान्तिगतिषु । उन्दी क्लेदने । परस्मैभाषा ॥
ञिहन्धी दीप्तौ । आत्मनेभाषा । इति रुधादिः ॥
ऋषी गतौ । उभयतोभाषाः । इति तनादिः ॥
 
षिञ् बन्धने । मीङ् हिंसायाम् । दोङ् संवरणे । उभयतोभाषा ॥