This page has been fully proofread once and needs a second look.

९२
 
[ प्रतानः ३-
अमरचन्द्रयतिकृता-
प्रश्ने युक्त पदार्थेषु कामचारक्रियासु च ।

उपासन्नेऽधिके होहीने सादृश्यप्रतियत्नयोः ॥ १७४ ॥

 
तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ।

दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥ १७५ ॥

 
अभिर्वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः ।

स्वादमा सन्निधानार्थे सहार्थेऽलं निवारणे ॥ १७६ ॥

 
अलङ्करणसामर्थ्ये पर्याप्तिष्ववधारणे ।

एवं प्रकारेऽङ्गीकारेऽवधारणसमार्थयोः ॥ १७७ ॥

 
नूनं तर्फेके निश्चये वाऽपि प्रश्नेऽनुनयेऽपि च ।
श्र

ये क्रोधे विषाढ़ेदे च स्मरणे सम्भ्रमे तथा ॥ १७८ ॥

 
अन्तर्मध्येऽन्ते स्वीकारे ऊर्युरर्यूररी तथा ।
 

विस्तारेऽङ्गीकृते वाऽव वियोगे व्याप्तिशुद्धिषु ॥ १७९ ॥

 
आलम्बने विज्ञाने स्यादेवौपम्येषदर्थयोः ।
 

निकारेऽवधारणे स्यादुषा रात्रितदन्तयोः ॥ १८० ॥
श्र

 
तः स्थायान्निर्देशे पञ्चम्यर्थे हेत्वपदेशयोः ।
 

इतो विभागे नियमे पञ्चम्यर्थे च कीर्त्यते ॥ १८९ ॥
तत श्रा
१ ॥
 
तत आ
दौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे ।
 
श्रद्दा

अहा
धिगर्थे शोके च करुणार्थविषादयोः ॥ १८२ ॥
श्र

 
ह क्षेपे नियोगे चाऽव्प्यहो प्रश्न विचारयोः ।
 

हीही हास्ये विचारे स्यादन्ततोऽवयवे तथा ॥ १८३ ॥

 
उत्प्रेक्षायां पञ्चम्यर्थे शासनेऽप्यहहः स्मृतः ।
 

खेदाऽद्भुतयोरित्युक्तोऽनेकार्थाऽव्ययसङ्ग्रहः ॥ १८४ ॥

 
अथैकाक्षरा धातवः - -भू सत्तायाम् । पा पाने । जिजि ज्रि अभिभवे । इन्दु शु गतौ ।

ऋ प्रापणे । दैपूप् शोभने । कै गै रै शब्दे । खै खड्ने । जै सै क्षये। पै ओरै

शोषणे । उख ऊख इख ईख अग इग गतौ । अञ्ब्रुचु गतौ । जज जजि युद्धे । अट

पट गतौ । उठ संघाते । इट मतौ । लोट्टटृ लौडृ उन्मादे । अड उद्यमे । लड

विलासे । अड्ड अभियोगे । अत गतौ । अड्ड बन्धने
। इदि परमैश्वर्ये । अम

शब्दे । अम मीमृ गतौ । शुच्य अभिषवे । इवि व्यासीप्तौ । अव गतौ शश

प्लुतगतौ । ईष उञ्छे । परस्मैभाषा ॥
 
मोङ् गतौं

 
मीङ् गतौ
। डीड्ङ् विहायसा गतौ । उड्ङ्ड्ङ् शब्दे । कुड्ङ् गतौ । रुङ् रोषणे


च । पुङ् पदपूङ् पवने । मेङ् प्रणिदाने । देङ् पालने । कक लौल्ये । कुक आदाने ।
गतौ । अघि

कङ्क गतौ । अधि
गत्याक्षेपे । इङ् हुड् गतौ ।
डुङ् गतौ । ईज कुत्सने
 
ईज
 
कुत्सने
 
अट्ट हिंसातिक्रम-

योः । एठ विवाबाधायाम् । अठ गतौ । दद दाने । ए वृद्धौ ।
अठ शब्दे । उङ्
शब्दे ।
अय गतौ । वेञ् तन्तुसन्ताने । ईष गतिहिंसादर्शनेषु
। ईह चेष्टायाम् ।
वितकेंर्के । आत्मनेभाषा ॥
 
अठ शब्दे । उ
 
। ईह चेष्टायाम् ।