This page has not been fully proofread.

९२
 
[ प्रतानः ३-
अमरचन्द्रयतिकृता-
प्रश्ने युक्त पदार्थेषु कामचारक्रियासु च ।
उपासन्नेऽधिके होने सादृश्यप्रतियत्नयोः ॥ १७४ ॥
तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ।
दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥ १७५ ॥
अभिर्वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः ।
स्वादमा सन्निधानार्थे सहार्थेऽलं निवारणे ॥ १७६ ॥
अलङ्करणसामर्थ्य पर्याप्तिष्ववधारणे ।
एवं प्रकारेऽङ्गीकारेऽवधारणसमार्थयोः ॥ १७७ ॥
नूनं तर्फे निश्चये वाऽपि प्रश्नेऽनुनयेऽपि च ।
श्रये क्रोधे विषाढ़े च स्मरणे सम्भ्रमे तथा ॥ १७८ ॥
अन्तर्मध्येऽन्ते स्वीकारे ऊर्युरयूररी तथा ।
 
विस्तारेऽङ्गीकृते वाऽव वियोगे व्याप्तिशुद्धिषु ॥ १७९ ॥
आलम्बने विज्ञाने स्यादेवौपम्येषदर्थयोः ।
 
निकारेऽवधारणे स्यादुषा रात्रितदन्तयोः ॥ १८० ॥
श्रतः स्थानिर्देशे पञ्चम्यर्थे हेत्वपदेशयोः ।
 
इतो विभागे नियमे पञ्चम्यर्थे च कीर्त्यते ॥ १८९ ॥
तत श्रादौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे ।
 
श्रद्दा धिगर्थे शोके च करुणार्थविषादयोः ॥ १८२ ॥
श्रह क्षेपे नियोगे चाऽव्यहो प्रश्न विचारयोः ।
 
हीही हास्ये विचारे स्यादन्ततोऽवयवे तथा ॥ १८३ ॥
उत्प्रेक्षायां पञ्चम्यर्थे शासनेऽप्यहहः स्मृतः ।
 
खेदाऽद्भुतयोरित्युक्तोऽनेकार्थाऽव्ययसङ्ग्रहः ॥ १८४ ॥
अथैकाक्षरा धातवः - भू सत्तायाम् । पा पाने । जिजि अभिभवे । इन्दु शु गतौ ।
ऋ प्रापणे । दैपू शोभने । कै गै रै शब्दे । खै खड्ने । जै सै क्षये। पै ओरै
शोषणे । उख ऊख इख ईख अग इग गतौ । अञ्ब्रु गतौ । जज जजि युद्धे । अट
पट गतौ । उठ संघाते । इट मतौ । लोट्ट लौड़ उन्मादे । अड उद्यमे । लड
विलासे । अड्ड अभियोगे । अत गतौ । अड्ड बन्धने
। इदि परमैश्वये । अम
शब्दे । अम मीमृ गतौ । शुच्य अभिषवे । इवि व्यासी । अव गतौ ● शश
प्लुतगतौ । ईष उछे । परस्मैभाषा ॥
 
मोङ् गतौं । डीड् विहायसागतौ । उड् इड् शब्दे । कुड् गतौ । रुङ् रोषणे

च । पुङ् पदने । मेङ् प्रणिदाने । देङ् पालने । कक लौल्ये । कुक आदाने ।
गतौ । अघि गत्याक्षेपे । इङ् हुड् गतौ ।
गतौ । ईज कुत्सने
 
ईज
 
कुत्सने
 
अट्ट हिंसातिक्रम-
योः । एठ विवाधायाम् । अठ गतौ । दद दाने । एघ वृद्धौ ।
शब्दे । अय गतौ । वेज तन्तुसन्ताने । ईष गतिहिंसादर्शनेषु
ऊ वितकें । आत्मनेभाषा ॥
 
अठ शब्दे । उ
 
। ईह चेष्टायाम् ।