This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
शिवपत्न्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि ॥ १३६ ॥
९ ॥
 
ययुर्यज्ञहये वाहे स्यादरोऽष्टादशार्हति ।

भवत्यरं तु चक्राङ्गे शीघ्रशीघ्रगयोरपि ॥ १४० ॥
श्रा

 
रो रीरी शनिर्भौमे श्रारा चर्मप्रभेदिनी ।

इराऽम्भोवाक्सुराभूषु रुरुर्दैत्यकुरङ्गयोः ॥ १४१ ॥

 
अलिः सुरापुष्पलिहोरालं तु हरितालके ।

तथा निरर्थके ज्ञेयमालिस्तु विशदाशये ॥ १४२ ॥

 
अनर्थे सख्यामावल्यां सेनावालुर्गलन्तिकाः ।
श्रा

लुः कन्दे भेलुकेऽपी पि लोर्चावा गौर्वाक् बुधाङ्गना ॥ १४३ ॥
लो

 
ली
ला केलिर्विलासश्च शृङ्गारभावजक्रिया ।
 

लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः ॥ १४४ ॥

 
अविर्भेमेषे रवौ भूमिधरे मूषककम्बले ।
 

अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितौ ॥ १४५ ॥

 
आशा ककुभि तृष्णायामाशुस्तु वीहिशीघ्रयोः ।

श:शः स्वामिनि रुद्रे च स्यादीषा हलदराण्डके ॥ १४६ ॥

 
उषा स्याद्वाबा दैत्येन्द्रनन्दिन्यां रजनावपि ।
श्रा

गः स्यादेनोवदघेधे मन्तावाशीर्हितैषणे ॥ १४७ ॥
 

 
उरगस्य च दंष्ट्रायामुषः सन्ध्याप्रभातयोः ।
 

उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ॥ १४८ ॥

 
अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ।

ऊकस्त्वाश्रममात्रेऽहिभुजङ्गे वृत्रवप्रयोः ।

ईहोद्यमस्पृहेत्येते द्विस्वरैकाक्षरा मताः ॥ १४९ ॥

 
अथाऽव्ययानि कथ्यन्ते प्राग्वदेव स्वरक्रमात् ।
श्रः

अः
स्वार्थेऽप्यस्वभावेऽपि स्यादा स्मरणवाक्ययोः ॥ १५० ॥
श्रा

 
ङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि ।
 
श्रा

स्यादवधृतिस्मृत्योराः सन्तापप्रकोपयोः ॥ १५१ ॥

 
इः स्यात् खेदे प्रकोपोक्तावी क्रोधे दुःखभावने ।

प्रत्यक्ष सन्निधौ चापरुषोक्त्यामन्त्रणार्थयोः ॥ १५२ ॥

 
उः प्राधान्ये प्रकाशे च प्राल्यास्वास्थ्यशक्तिषु ।

विभागे बन्धने मोक्षे भावे लोभोर्ध्वकर्मणोः ॥ १५३ ॥

 
उं प्रश्नेऽङ्गीकृतौ रोषेऽव्यूप्यूं प्रश्ने रोषवाचि च

ॠ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ १५४ ॥
श्रा

 
मन्त्रणा ह्वानयोरों प्रणवेऽङ्गीकृतावपि ।

उऊशब्दा तु होहौवत् हूतौ सम्बोधनेऽपि च ॥ १५५ ॥

 
कः पापीयसि कुत्सायामीषदद्य निवारण ।
 
णे ।