This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
धूर्यानवदने भारे पूः शरीरे पुरे तथा ।
 

दृग् द्रष्टृदर्शनेऽप्यक्षिणष्णि विट् प्रवेशे नृवैश्ययोः ॥ १२२ ॥

 
तृड् लिप्सायां पिपासायां भा प्रभावे महस्यपि ।

मास्तु मासे विधौ चैते युक्पादान्तोपयोगिनः ॥ १२३ ॥
श्र

 
कं दुःखाद्ययोरङ्को भूषारूपकलक्ष्मसु ।
 
स्तबकः ५ ]
 

चित्रादौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागमे ॥ १२४ ॥

 
एकोऽन्यः केवलः श्रेष्ठः संख्या च परिकीर्त्यते ।

कङ्को यमे लोहपृष्ठे तथा ब्राह्मणलिङ्गिनि ॥ १२५ ॥

 
काकः पीठसर्पिणि स्याच्छिरोत्रक्षालने द्विके ।

द्वापमानदुभेदेषु काकं काककदम्बके ॥ १२६ ॥

 
योषितां रतन्धे च काका तु काकजङ्घिका ।

काकोदुम्बरिका काकमाचिका रक्तिका तथा ॥ १२७ ॥

 
काकोली काकनाशोऽथ कोकश्चक्रे वृकेऽपि च ।
 

खर्जूरी पादपे भेके स्याद्गस्तु महीरुहे ॥ १२८ ॥

 
शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः ।

उपसर्जनभूते स्यादस्त्युपायप्रतीकयोः ॥ १२९ ॥

 
अङ्गानि वृद्धिशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते ।

ज्ञानजङ्गमयोश्चाऽघं दुःखे व्यसनपापयोः ॥ १३० ॥
श्रो

 
घः प्रवाहः सङ्घातोऽद्भुतवृत्तपरम्परा ।

उपदेशश्च चच्चुस्तु त्रोट्यां पञ्चाङ्गङगुले तथा ॥ ३१ ॥
श्र

 
जश्छागे हरे विष्णौ रघुजे वेधसिँसि स्मरे ।

ज:जिः क्षणे समक्ष्मायां युध्यट्टोऽद्दाट्टालके भृशे ॥ १३२ ॥

 
चतुष्कभक्तयोर्हट्टे इडेले च बुधस्त्रियाम् ।
 

गोवाकूक्स्वर्भूमिनाडीषु तथा स्यादणिराणिवत् ॥ १३३ ॥
श्र

 
क्षोऽग्रकीलेऽश्रौ सीमन्यपुर्वीणुर्व्रीह्यल्पयोः पुनः ।
 

अन्तः प्रान्ते च पार्श्वे च स्वरूपे निश्चये तथा ॥ १३४ ॥

 
नाशावयवयोः स्यादीतिरजन्यप्रवासयोः ।
 
स्था

स्या
दूतिः स्यूतौ रक्षायामेतः कर्बुर आगते ॥ १३९ ॥
५ ॥
 
ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ।

तातोऽनुकम्प्ये जन केऽन्दूः स्यान्निगडभूषयोः ॥ १३६ ॥

 
अन्धोऽन्धकारेऽक्षिहीने स्यादाधिर्न्धकाशयोः ।

मनोर्तौ व्यसनेऽधिष्टाठानेऽन्नं स्त्वसितभक्तयोः ॥ १३७ ॥

 
इन: स्वामिनि सूर्ये स्यादुन्नं क्लिन्ने दयापरे ।
 

बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ॥ १३८ ।

 
आमोऽपकेक्वे रोगभेदादरागयोः स्यादुमा पुनः ।
 

 
१२ का०
 
८९