This page has been fully proofread once and needs a second look.

पञ्चमी दृष्टिः ।
 
अत्र रोगानुभावादीनां कम्पकाइर्र्श्यादीनां बाध्यत्वेनोपात्तानामनुपा-

त्
तानां वा प्रकृतरससाधारण्यान्न रसविघातकता ।
 

यत्र त्वनुभावस्थायाऽसाधारण्यं तत्र बाध्यत्वाऽनवगमे दोषः ।
 

 
ममाऽस्ति सर्वथा तन्वि ! सर्वत्र समदृष्टिता ।

परिहृत्य हृदृढं मानं प्रयच्छाssऽऽलिङ्गनानि मे ॥
 

 
इत्यादावनुभावस्य शृङ्गारविरुद्धस्य शृङ्गारे वर्णनमनुचितम् ।

 
सरोजनयनाः सौम्याः सत्यं सौम्यास्तु सम्पदः ।

मृणालीलतिकातन्तुनश्वरं किन्तु जीवितम् ॥
 

 
अत्र जीवनाऽस्थैर्यं शान्तमेव पुष्णाति, अतो बाध्यत्वेनोक्तः शुशृङ्गा-
रधि

रवि
भावस्तमेव पुष्णाति । तथा चाऽत्र विरुद्ध विभाषोवोपादाने न दोषः ।
 

 
अनुकारे तु सर्वेषां दोषाणां स्याददोषता ॥१८॥
॥१८॥
 

 
यथा-

द्राक्षं पक्ष्मलाक्षीनां कटाक्षानहमित्ययम् ।
छू

ब्रू
ते पुनर्गविश्त्याह पुनर्देदैवत इत्यपि ॥
 

 
अत्र 'कटाक्षान्' इत्यन्तं श्रोत्रकटुत्वं, 'गो' -इत्यत्र व्युतसंस्कृतित्वं,
'दै-
वतः' इत्यत्राऽप्रयुक्तत्वं च न दोषः । पथमप्यन्येषामालोचनीयमिति ॥
 

 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ

काव्यडाकिन्यां पञ्चमी दृष्टिः ॥
 
५९
 
समाप्त
 
UNIVERSITY LIBRARY
OSMANIA UNIVERSITY
 
S 645