This page has been fully proofread once and needs a second look.

५८
 
यथा कुमारसम्भवे-
-
 
चन्द्रं गता पद्मगुणान्न भुङ्गेक्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।

उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥

 
अत्र 'न भुङ्क्ते' इत्यत्र रात्रौ पद्मनिमीलनं दिवसे चन्द्रस्य विच्छाय.
-
त्वं हेतू, तयोश्च सुप्रसिद्धत्वादनुपादानं न दोषः ।
 

 
साकाङ्क्षत्वमदोषस्तु कुत्रचित्कथ्यते बुधैः ॥१६॥
 
काव्यडाकिन्याः
 
-
 
Hold
 

 
यथा-

मा भवन्तमनलः पवनो वा धावारणो मदकलः परशुर्वा ।

वज्रमिन्द्रकरविप्रसितं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥

 
अत्र 'अघालीङ्क्षीदभाङ्क्षीत्' इत्यादेरन्वयोऽध्याहारेणैव बोध्यः ।
 

 
सञ्चारिणः स्वशब्दोक्तिरदोषः परिकीर्तितः ॥
 

 
यथा 'औत्सुफ्थेक्येन कृतत्वरा' इत्यादौ त्वरानुभावस्य भयादिनाऽपिस.
-
म्
भवेसाधारण्यं न प्रतीयतेऽत 'औत्सुक्येन' इत्युक्तम् ।
 

 
बाध्यत्वेनोदितो वैरी सञ्चायदिर्न दोषभाकूक् ॥१७॥
 

 
आदिशब्दादनुभाविभावौ । यथा -
 
-
 
संन्यासो रमत्र मे विधुमुखी जायेत नेत्रातिथि-

चन्द्रं चूर्णय तप्तकाञ्चनळतातुल्यं तदीयं वपुः ।
क्या

क्वा
ऽहं कुत्र पयोधरें:रः खलवचो दुर्वारमास्रक्षते
 
स्वा

चा
ञ्चल्यं त्यज चित्त ! ञ्जलदृशोऽवस्था भवेत्कांडकीदृशी ॥

 
अत्र निर्वेदोदौत्सुक्यामर्षस्मृतिवितर्कशङ्काभृधृतिचिन्तानां वैराग्यहेतू.
-
नामपि बाध्यत्वाऽवगमाच्छृङ्गाराऽविरोधिनां 'भवेत्कडिकीदृशी' इति चिन्ता

यामेव विश्रामः ।
 

 
मुहुर्मुहुः कम्पमानं कृशं पाण्डु वपुस्तव ।

कथयत्यत्र तत्वनिङ्गि ! रोगं किञ्चिन्द्रवहद्भवद्गतम् ॥