This page has not been fully proofread.

५८
 
यथा कुमारसम्भवे-
चन्द्रं गता पद्मगुणान्न भुङ्गे पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥
अत्र 'न भुते' इत्यत्र रात्रौ पद्मनिमीलनं दिवसे चन्द्रस्य विच्छाय.
त्वं हेतू, तयोश्च सुप्रसिद्धत्वादनुपादानं न दोषः ।
 
साकाङ्क्षत्वमदोषस्तु कुत्रचित्कथ्यते बुधैः ॥१६॥
 
काव्यडाकिन्याः
 
-
 
Hold
 
यथा-
मा भवन्तमनलः पवनो वा धारणो मदकलः परशुर्वा ।
वज्रमिन्द्रकरविप्रसितं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥
अत्र 'अघालीभाङ्गत्' इत्यादेरन्वयोऽध्याहारेणैव बोध्यः ।
 
सञ्चारिणः स्वशब्दोक्तिरदोषः परिकीर्तितः ॥
 
यथा 'औरसुफ्थेन कृतत्वरा' इत्यादौ त्वरानुभावस्य भयादिनाऽपिस.
भवेडसाधारण्यं न प्रतीयतेऽत 'औत्सुक्येन' इत्युक्तम् ।
 
बाध्यत्वेनोदितो वैरी सञ्चायदिर्न दोषभाकू ॥१७॥
 
आदिशब्दादनुभाष विभावौ । यथा -
 
संन्यासो घरमत्र मे विधुमुखी जायेत नेत्रातिथि-
चन्द्रं चूर्णय ततकाञ्चनळतातुल्यं तदीयं वपुः ।
क्याऽहं कुत्र पयोधरें: खलवचो दुषरमायक्षते
 
स्वाञ्चल्यं त्यज चित्त ! वञ्जलदृशोऽवस्था भवेत्कांडशी ॥
अत्र निर्वेदोत्सुक्यामर्षस्मृतिवितर्कशङ्काभृतिचिन्तानां वैराग्यहेतू.
नामपि बाध्यत्वाऽवगमाच्छृङ्गाराऽविरोधिनां 'भवेत्कडिशी' इति चिन्ता
यामेव विश्रामः ।
 
मुहुर्मुहुः कम्पमानं कृशं पाण्डु वपुस्तव ।
कथयत्यत्र तत्वनि ! रोगं किञ्चिन्द्रवहतम् ॥