This page has not been fully proofread.

पञ्चमी दृष्टि ।
 
रुपहि दुद्धदहिभन्तमणोहरेहि
कुंजाई जाई सहसा धवलीकुणंति ॥#
अत्र विदूषकस्योक्तौ दुग्धादिशब्दो ग्राभ्यः ।
 
वर्णानां प्रतिकूलत्वं गुणत्वेन मतं क्वचित् ॥ १० ॥
 
यथा-
रङ्कने ! रङ्कजनाय पङ्कजदृशो वृत्तान्तमाख्यादि मे
 
सा नाssलोकि मयेति शृङ्गचलनव्याजाह्नवीषि स्फुटम् ।
नीलनीरजदलोदामद्युतिद्रोहिणी
 
बातोद्वेल्लित
 
तद्हाष्टर्यदि नेक्षिता निजडशोः प्राप्तं चलत्वं कुतः ॥
अत्र 'मया नाऽऽलोकि' इत्यनेन कुद्धस्य नायकस्योक्तौ दीर्घसमास-
त्वमुद्धतवर्णगुम्फच गुणः ।
 
न गुणत्वं न दोषत्वं
दोषत्वं नीरसेष्वस्य दृश्यते ॥
 
यथा-
पक्षक्षेपणलक्षवन्दनपरैः प्रातः स्तुतः पक्षिभिः
क्षिप्रक्षीणतमोऽन्तरिक्षविलसत्क्षेमक्षमाच्छच्छविः ।
 
क्षिप्ताक्षुद्रकुलक्षणक्षितिजनाक्षैण्यप्रदो भास्करः
 
प्रक्षुब्धक्षणदाचरक्षयकरोऽक्षेमं क्षिणोतु क्षणात् ॥
 
नन्वत्र रविविषयकरतिभावोऽस्ति रसपदेन तस्याsव्यभिधाना-
दिति चेत्, सत्यम् । नीरसत्वं रसाSतात्पर्यकत्व, मिह तु कवेरनुप्रासनि.
वांदे तात्पर्यसत्वात् ।
 
* पुष्पाणि तानि रमणीयतराणीदानीं
 
मलीतरुणां मम चित्तप्रियाणि भवन्ति ।
रूपे दुग्धदधिभक्तमनोहरैः
 
कुजानि यानि सहसां धवलाकुर्वन्ति ॥
 
इतिच्छाया [ संशोधकः ]