This page has been fully proofread once and needs a second look.

५२
 
काव्यडाकिन्या:
 
अत्र दुर्योधनादीनां भाव्यमङ्गलसूचनम् ।
 

 
कामशास्त्रे गोपनीयं वस्तु नानार्यैः पदैः सूचनीयमिति राद्धान्तः ।
यथादा

यथावा
कामशास्त्रे-
-
 
करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥
 
सन्दिग्धत्वं तथा भवेत् ॥
 
'तथा' इति । प्रकरणवशाद्वाच्यविशेषनिर्णयाभावेन यत्र वाक्यस्य

व्याजस्तुतिपर्यवसानं, तत्र पदानां सन्दिग्धत्वं गुणो भवेदित्यर्थः ।
 
यथा-
करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते ।
उपसर्पन ध्वजः पुंसः साधनान्तर्विराजते ।
 
सन्दिग्धत्वं तथा भवेत् ॥
 
यथा घा-
यथा--

 
यथा--
विलक्षणगृहो लक्ष्मीपरिशीलनवर्द्धितः ।

विराजसे धरापाल ! भूतलेऽहमिव स्वयम् ॥
 

 
यथा वा--
पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ! ।

विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥
 

 
तत्वज्ञे प्रतिपाद्ये गुणो भवेदप्रतीतत्वम् ॥ ९
 
यथा-

 
यथा-
तमसा दृढपाशेन प्रतिरुद्धो भवान्तरे ।

कुतो रजःपरं सत्त्वमधिरोहत्वयं जनः ॥
 

 
अतिनीचस्वभावेषु ग्राम्यता गुण इष्यते ॥
 

 
याथा--
फुल्लाइं ताइं रमणिज्जअराइं दाणि
 
णिं
मल्लीतरुण (?) मह चित्तपिभाई होति ।
 
आइं होंति ।