This page has been fully proofread once and needs a second look.

काव्यडाकिन्याः
 
पवमप्रस्तुत प्रशंसायामपि सामान्येन रूपेणोपमानप्रतीतो सत्यामु
तौ सत्यामु-
पमानोपादानं दोषः, स चाऽपुष्टार्थत्वेन पुनरुक्तत्वेन घावा व्याप्तः ।
 

 
यथा-
-
कर्तुं वाञ्छति झिल्लिका परभृतालापानुकारं वने
 

जम्बूकोऽपि पराक्रमं मृगपतेः सम्प्राप्तुमाकाङ्क्षति ।

भेको निन्दति गर्जितं जलमुचां प्रायः स्वकीयं बलं
 

जन्तुः क्षुद्रतरो न वेत्ति हिमकृत्स्पद्धर्द्धीव खद्योतकः ॥

 
अत्र खद्योतस्याऽप्रस्तुतप्रशंसया सामान्यमुखेनाऽवगतीतौ तदुपादानं

व्यर्थम् ।
 

तदन्येषामेवप्रायाणामध्प्यलङ्कारदोषाणां पूर्वोक्तदोषेष्न्तर्भावो बोध्यः ।
 

प्रसङ्गादाह-
-
 
क्वचिद् गुणत्वं दोषस्य काक्वाऽप्यदोषत्वमुच्यते ॥
 

 
'गुणत्वं' इति मुख्यगुणानुकूलत्वात् दोषस्य गुणत्वव्यपदेश इत्यर्थः ।

 
वाच्ये समुद्धते व्यङ्ग्ये गुण: स्याच्छ्रोत्रकाटवम् ॥८।
 

 
समुद्धते वाच्ये सिंहादौ, समुद्धते व्यङ्ग्ये रौद्रादौ श्रोत्रकटुत्वं गुणः

'समुद्धते' इति । 'काकाक्षिगोलक' न्यायेनोभयत्राऽन्वयि । क्रमेण यथा -
--
 
रे शार्दूलगणा ! मनागपि भवद्वासोऽत्र न श्रेयसे
 

यूयं शूकरयूथपाः ! प्रियतमासार्थेन निर्गच्छत ।

चक्षुःक्रूरकटाक्षवीक्षणपरिक्षिप्ताऽसुमत्तद्विष-
प-
द्रोहोद्वेरेकनिराससालसमितः पञ्चामनः क्रीडति ॥
 

 
अत्र सिंहे वाच्ये श्रोत्रकटुत्वं गुणः ।

दन्ताकृष्टविदष्टसाऽस्थिपललवाव्राताऽतिनिर्यन्त्रण-
कु

क्रू
राक्रान्तिसमद्भवत्कट कटत्कार
किया
क्रियाभैरवः ।

हस्तव्यस्तशवालिमस्तक सरन्मसरन्मज्जाम्बुनिर्वाापित-

प्रौढप्राप्तचिताग्निकटतमः प्रेतोऽयमुज्जृम्भते ॥