This page has been fully proofread once and needs a second look.

४६
 
काव्य डाकिन्या:
 
उपमा प्रयोजकसाधारणाश्रयत्वे न्यूनाधिकत्धेवे न्यूनपदत्वाधिकप
-
दत्वयोरन्तर्भवतः । क्रमेण यथा -
 
-
 
कर्णोल्लसद्भ। भास्वरकुण्डलाभ्यां नेत्राञ्जनेनाऽऽस्यमिदं त्वदीयम् ।

शरन्निशानाथ इवाऽवभाति पार्श्वस्थिताभ्यां गुरुभार्गवाभ्याम् ॥

 
अत्रोपमानस्य नेत्राञ्जनस्थानीयो लाञ्छनरूपो धर्मः केनाऽपि

प्रकारेण नोक्त इति हीनपदत्वम् ।
 

 
तं पयोदमिव वीक्ष्य सशम्पं वेपमानकमनीयकलापाः ।

ताण्डवानि विदधुस्त रुखण्डे दण्डकाननशिखण्डियुवानः ॥
 

 
अत्रोपमेयदिशि सीताया अनुपादानात् शम्पाग्रहणमतिरिक्तमि
-
त्यधिकपदत्वम् ।
 

 
लिङ्गवचनभेदेऽपि उपमानोपमेययोः साधारणो धर्मश्चेदसाधारणः

क्रियते, तदा तद्धर्मस्योपमानोपमेयान्यतरान्वयः । विशेषणसहितस्यो
-
पमानत्वमुपमेयत्वं वाऽध्याहारेणाऽप्यन्वयो धर्मस्य चेत्तदा तद्विशिष्ट
-
स्योपमानत्वाद्यस्फुटमित्येव क्रमभङ्ग इत्यस्य भग्नप्रक्रमत्वेऽन्तर्भावः ।
 

 
यथा-
-
यत्तारुण्यतरङ्गिताम्बुजदृशो मध्यस्थलीवाऽस्फुटं

यत्प्राणा इव कामिनो:नोः कुलभुवोरद्वैतमभ्यागतम् ।

अश्रान्ताकुलकान्त केलिविगलत्काञ्चीत्रयं निर्गुणं
 

ज्ञेयं यन्न कुलाङ्गनाप्रणयवद्वन्दामहे तन्महः ॥
 

 
अत्र स्त्रीलिङ्गावरुद्धोपमाने अस्फुट इति नाऽन्वेति । 'अभ्यागतम्'

इत्यस्याऽपि बहुत्वावरुद्धोपमानेऽनन्वयः ।
 

 
यत्तु 'इष्टः पुन्नपुंसकयोः प्रायेण' इति सूत्रेण वामनाचार्येण लि-

ङ्गवचनभेदस्याऽदोषत्वमुक्तं, तत्तिङन्तपदप्रतिपाद्यसाधारणधर्मान्वये

बोध्यम् । तेन 'चन्द्र इव मुखं भाति' 'पास्यामि वदनं तस्याः पुष्पं

मधुलिहो यथा' इत्यादि सङ्गच्छते ।