This page has been fully proofread once and needs a second look.

चतुर्थी दृष्टिः ।
 
४१
 
अत्र 'विदितं तेऽस्तु' इत्यादिना समाप्तिमपि 'तेन' इत्यादिना पुनः

स्वीकृतम् ।
 

 
नुवादस्याऽयुक्तता यथा-
-
सरोभूषण ! भृङ्गालिपरमप्रीतिवर्धन ! ।
 

वियोगिप्राणकाल ! त्वं वद पद्म ! क्व सा प्रिया ॥
 

 
त्र 'वियोगिप्राणकाल' इत्यस्यार्थो नाऽनुवाद्यः ।
 
प्रास्

 
ग्राम्
यता यथा-
-
तत्रैवास्तरणे भायेंर्ये ! स्वपिम्यहमनुक्षणम् ।

तद्वहिः कुरु वासस्त्वमूरुयुग्मंमे विकासय ॥
 
अत्र प्राभ्

 
अत्र ग्राम्
योऽर्थः ।
 

 
अश्
लीलता यथा-
-
वैदग्ध्यविदुषां पुंसां साङ्कुरस्य सुखावहा ।

यथा कर्कशता प्रायो न तथैवाऽऽर्द्रता पुनः ॥

 
अत्र स्त्रीव्यञ्जनस्य प्रतीतिरित्यश्लीलता ॥
 

 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ

काव्यडाकिन्यां चतुर्थी दृष्टेिः ॥
 
टिः ॥