This page has been fully proofread once and needs a second look.

४०
 
काव्यडाकिन्याः
 
वासस्त्वं परिधेहि भास्वरतमं चित्ते भयं मा कृथा
 

गच्छन्त्याः सरणौ निशैव सनिखि ! ते सर्वेवं समाधास्यति ।
 

 
अत्र 'निशा' इत्यत्र 'ज्योत्स्नी' इति विशेषो वाध्च्यः ।

 
नियमेऽनियमो यथा-
-
यः क्षोणीपतिभिर्लाटफलके सानन्दमाधीयते
यहा

यद्दा
नेन पुरन्दरप्रभृतयस्तुष्यन्ति नाकौकसः ।

तस्याऽद्य प्रियचन्दनस्य शबरीगेहान्तरे सौरभ-

श्रीखण्डीकृतनीरसेन्धनचये तत्रेन्धनत्वं वरम् ॥

 
अत्र 'सौरभमात्र श्रीखण्डीकृत' इत्यादि नियमो वाध्च्यः।
 

 
नन्वनभिहित वाच्यत्वादस्य दोषस्य को भेदः । तत्राऽवश्य
ब्याउ
वक्तं
व्याऽ
नभिधानमिह तु तदेवेति चेत् न, अस्य दोषस्य पृथग्भावे निय
-
मानभिधानमेव नियामकम् । न न्वेवं सत्यनयोः शब्दार्थगतत्वे किं

मानमिति चेत्, उच्यते -शब्दोच्चारणाऽनन्तरमेवाऽनभिहितवाच्यत्वस्य

प्रतिभानम्, इह त्वर्थप्रत्ययाऽनन्तरामरमिति भेदः । एवं चाधिकपदत्वादे-

रनियमपरिवृत्तौ विशेषो बोध्यः । यदाहु:-
हुः --
 
'यो दोषः शब्दपरिवृत्त्यसहः स शब्ददोष एव । यश्च पदार्था-

न्वयप्रतीतिबोध्यः सोऽपि शब्ददोषः । यथाश्चाऽर्थप्रतीत्यनन्तरं बोध्यः

सोऽर्थाश्रयः' इति ।
 
व्

 
त्
यक्तपुनःस्वीकृतता यथा-
-
निजालयं धराधीश ! कीर्तिमारोपयाम्यहम् ।
 

नियोगं सत्वरं देहि तया स्तान्मे सितं गृहम्
 

 
अत्र 'नियोगं सत्वरं' इत्यादिना समापितमपि 'तया' इत्यादिना पुनः

स्वीकृतम् । यथा वा-
-
 
लग्नं रागावृताङ्ग्या सुदृढमिह ययैवाऽसियष्ट्याऽरिकण्ठे

मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सको

तत्सक्तो
ऽयं न किञ्चिद्णयति विदितं तेस्तु तेनाऽस्मि दत्ता

भृत्येभ्यः श्रीनियोगाद्भविगदितुमि गते त्यम्बुधिं यस्य कीर्तिः ॥