This page has been fully proofread once and needs a second look.

यथा मम भ्रातृचरणानां रघुदेवशर्मणाम् --
 
शैला: कैलासलास्यं दधति जलधरास्तन्वते सौधसौख्यं
तालीशोभां वनाली वहति तुलयति स्वःपतीभं मदेभः ।
त्वत्कीर्त्या श्रीप्रतापस्फुरदमलरुचा जायते किञ्चिदन्यत्
क्षोणीन्दो ! क्षीरसिन्धोः परिणतसुषमां सागराः शीलयन्ति ॥
 
अत्राऽमूर्तायाः कीर्ते:तेः सम्बन्धाज्जलधरादयो व्यक्तं धवलीभवन्ती-
ति कविप्रसिद्धिः ।
 
न कर्तव्यैव मन्मुष्टाविन्द्रशूल इवाऽऽत्मधीः ।
स्फोटयिष्यामि येनाऽद्य शक्रजित्तव मस्तकम् ॥
 
अत्र शक्रस्य शूलमस्त्रं लोकेषु न प्रसिद्धमिति लोकविरोधः ।
 
तथा व्यालोलिता भृङ्गैर्लतानां कलिकावली ।
मधुदृवृष्ट्या यथा मूले पूरयामास सारणीम् ॥
 
अत्र कलिकानां मधुबाहुल्यं स्वभावविरुद्धम् ।
 
माध्यपुष्पाणि सन्त्यज्य निपतन्ति समुत्सुकाः ।
मालतीस्तबके सद्यः शिशिरे समयेऽलयः ॥
 
अत्र शिशिरे मालतीकुसुमोद्गम इति कालविरुद्धम् ।
 
तत्तच्छास्त्रविरुद्धत्वं भवेद्विद्याविरुद्धता ॥ १० ॥
 
था--
ब्राह्मणः शास्त्रपाठेन गमयित्वाऽखिलं दिनम् ।
सन्ध्याकाले पितुर्यज्ञमेकोद्दिष्टं करोत्यसौ ॥

अत्रैकोद्दिष्टस्य श्राद्धस्य सन्ध्याकाले धर्मशास्त्रेण विधानं नोक्तम् ।
 
यथा वा--
मा गोपय सरोजाक्षि ! रहस्यं मम सन्निधौ ।
बिम्बाधरे तबैतस्मिन् दृश्यते नखरक्षतम् ॥