This page has not been fully proofread.

चतुर्थी दृष्टिः ।
 
यथा मम भ्रातृवरणानां रघुदेवशर्मणाम् -
 
शैला: कैलासलास्यं दधति जलघरास्तन्वते सौधसौख्यं
ताली शोभां वनाली वहति तुलयांत स्वःपतीभं मदेभः ।
त्वत्कीर्त्या श्रीप्रताप स्फुरदमलरुचा जायते किञ्चिदन्यत्
क्षोणीन्दो ! क्षीरसिन्धोः परिणतसुषमां सागराः शीलयन्ति ॥
 
अत्राऽमूर्तायाः कीर्ते: सम्बन्धाजलधरादयो व्यक्तं धवलीभवन्ती-
ति कविप्रसिद्धिः ।
 
न कर्तव्येव मन्मुष्टाविन्द्रशूल इवाऽऽत्मधीः ।
स्फोटयिष्यामि येनाऽद्य शक्रजित्तव मस्तकम् ॥
 
अत्र शक्रस्य शूलमस्त्रं लोकेषु न प्रसिद्धमिति लोकविरोधः ।
तथा व्यालोलिता भृङ्गैलतानां कलिकावली ।
मधुदृष्टया यथा मूले पूरयामास सारणीम् ॥
अत्र कलिकानां मधुबाहुल्यं स्वभावविरुद्धम् ।
माध्यपुष्पाणि सन्त्यज्य निपतन्ति समुत्सुकाः ।
मालतीस्तबके सद्यः शिशिरे समयेऽलयः ॥
 
अत्र शिशिरे मालतीकुसुमोम इति कालविरुद्धम् ।
 
तत्तच्छास्त्रविरुद्धत्वं भवेदिद्याविरुद्धता ॥ १० ॥
 
पथा-
३७
 
यथा वा-
ब्राह्मणः शास्त्रपाठेन गमयित्वाऽखिलं दिनम् ।
सन्ध्याकाले पितुर्यज्ञमेकोद्दिष्टं करोत्यसौ ॥
अत्रैकोद्दिष्टस्य श्राद्धस्य सन्ध्याकाले धर्मशास्त्रेण विधानं नोक्तम् ।
 
मा गोपय सरोजाक्षि ! रहस्यं मम सनिधौ ।
बिम्बाधरे तबैतस्मिन् दृश्यते नखरक्षतम् ॥