This page has not been fully proofread.

३४
 
काव्यडाकिन्याः
 
विश्त्वरूप कैरवकुलं किं न प्रकाशं व्रजेत, इति दर्शनेषु न चन्द्रस्य गुण-

स्तत्र रेवामाहात्म्यमेव पानेषु तस्य गुण इत्यर्थो दुरुहः ।
 

 
पुनरुक्तत्वमर्थस्य यत्रार्थस्य पुनर्ग्रहः ॥
 

 
तत्तु द्विविधं पदार्थवाक्यार्थभेदात् । क्रमेण यथा-
-
 
रे रे पाप ! दशास्य ! तस्करपते ! रे मेघनादादयो !

वाणीमत्र शृणुध्वमुद्भटतमां सत्यामिमां सङ्गरे ।

आशां श्रीरघुनन्दनस्य शिरसा लब्धाऽद्य लङ्कामितो

युष्माभिः सह रावणेन सहितां द्रागुत्क्षिपाम्यम्बुधौ
 
||
 
अत्र 'रेरे दशास्य' इति 'युष्माभिः' इति चोके सति रावणपदार्थः

पुनरुक्तः ।
 
-
 

 
स्थितवति रणभूमौ सन्धुनाने धनुर्ज्या
 
यो
रजनिचरचयानामन्त के राघवेऽस्मिन् ।

अलमलमतिभीत्या रामभद्रे कपीन्द्राः !
 

समरभुवि सचापे किंभवं वो भयं स्यात् ॥
 

 
अत्र द्वितीयवाक्यार्थः पुनरुक्तः ।
 

 
निर्हेतुत्वं भवेत्तत्र हेतुर्यत्र न चोच्यते ॥ ७ ॥
 

 
अर्थात् कार्ये कथिते हेत्वनुक्तिः । न च विभावनालङ्कारेऽतिव्या-

प्
तिरिति वाच्यं, तत्र प्रसिद्धहेतुनिषेधो हेत्वन्तरविभावन, मत्र तु हेत्वन-

भिधानमेव । यथा -
 
-
 
पूर्वं यस्य वधाय वानरपतेरग्रे प्रतिशाज्ञा कृता
 

श्रीरामेण वशं गतोऽपि समरे स त्वत्पिता रावणः ।
जोव

जीवन्
नेव मयोज्झितो हनुमता काकुत्स्थभक्तात्मना
 

त्वामध्प्यद्य न हन्मि पश्य सपदि त्वं जीवलोकानिमान् ॥