This page has been fully proofread once and needs a second look.

यथा वा-
पाणिप्रवालशकलं तव पद्मरागः
कान्ते । पदद्वयमुरोजयुगं सरोजम् ।
कण्ठस्तु कम्बुपुटकस्त्रिवलीतरङ्गो
लावण्यवारिनिधिशीतरुचिर्मुखं ते ॥
 
अत्र 'वारिनिधि' शब्दस्य समासे गुणीभूतत्वात्तदर्थेन सर्वे प्रचावा-
लादयो न सम्बध्यन्ते । अविमृष्टविधेयांशे तु यदेवाऽनिष्टं तदेव दो
वत् इह तु सर्वेषां प्रवालादिंदिपदार्थानां तदङ्गत्वेनाऽप्रतीत्या सम्पूर्ण-
वाक्यार्वैकल्यमिति भेदः ।
 
यत्राऽऽरब्धा घटना निपतति पश्चात्पतत्प्रकर्षंतत् ॥११॥
 
स्पष्टम् ।
हे इस्तीन्द्रशिशो ! न शोभनमिदं यत्कुञ्जकुक्षिंं गत-
स्त्वं वीरुत्ततिमु त्क्षिपन् विहरसि प्रोद्दण्डया शुण्डया ।
किञ्च क्षुद्रमाः । कुरुध्वमधुना कोला ! न कोलाहला--
नेतस्मिन् विपिने सुखे मृगपतिर्निद्रानितो वर्तते ॥
 
अत्राSSरब्धबन्धस्य चतुर्थचरणे निपातः ।
 
पदस्य यस्य यत्रार्थे प्रसिद्धिस्तत्र तत्पुनः ॥
अतिक्रामति तां यत्र प्रसिद्धिधुतमाह तत् ॥ १२ ॥
 
न चाऽवाचकेऽतिव्याप्तिरिति वाक्च्यम् । तात्पर्यगोचरधर्मप्रकारक-
प्रनीतेरस्य जनकत्वात् । कव्यनादरविषयत्वेऽपि प्रसिद्ध्यभाषादप्रयु-
क्ततोऽस्य भेदः ।
 
मञ्जीराविषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥