This page has not been fully proofread.

२२
 
काव्यडाकिन्याः
 
अत्र प्रोद्धतवर्णगुम्फः समासवैदैर्च्ये च कर्तुमुचितम्, तदभावात्

प्रतिकूलता । यथोचितं तथोदाहियते---

 
उद्दामधुतिदुर्दिनी कृतसमिद् युद्धाऽवरुद्ध द्विष
 
--
त्सन्द तद्भुत चित्त साध्सरसा सेयं गदा निर्वथा ।
दया ।
स्त्रं कृष्टवतः पतत्वधिशिरो दुःशासनस्याऽद्य त-

पाञ्चाली चिकुरं चिराय विततं बना तु निर्य न्धतः ॥

 
अत्र चतुर्थचरणे क्रोधाऽभावादनुद्धतवर्णन्यासः ॥

 
लुप्तविसर्गं तत्स्याद्यत्र विसर्गा विलुप्यन्ते ॥
 

 
स्पष्टम् ।
 

 
कृपणा निर्धना लोका न स्फुटं दोषकारणम् ।
अध्

अप्
यन्तर्वद्ध संरम्भा नीरदा इव भोगिनः ॥

अत्र कृपणा इत्यादौ असकृद्विसर्गलोपः ।
 

 
उपहत विसर्गकं तद्यत्र विसर्गा गता ओत्वम् ॥
 

 
स्पष्टम् । यथा-
-
 
अतिसत्वो महाकायो विमलो वसुदो नृपः __

यस्थाsनेग्रे पार्थकर्णाद्या विस्मृतितिं समुपागताः ॥

अत्राऽतिसत्त्व इत्यादावोत्वं प्राप्ता बहवो विसर्गाः ।
 

 
अस्थानस्थपदं तत्स्याद्यत्राऽस्थाने पदस्थितिः ॥ ६॥
 

 
यथा-
-
 
हरिं सपत्नीनखचिह्नमारा दुपेत मत्युत्सुकमानसाऽपि ।
 

दशा भृशोन्मीलितशोणभासा न काऽपि गोपी कलयाञ्चकार ॥

 
अत्र 'न कलयाञ्चकार' इति वाच्यम् । अन्यथा, अपि तु सर्वा गोप्यः

कलयाञ्चकुरिति विरुद्धबोधः प्रसज्येत । नर्थस्य विधेयतया कलन-

समभिव्याहार एव समुचितः । पदस्थाऽस्थाने संनिवेशात्सर्वमेव