काव्यडाकिनि /25
This page has been fully proofread once and needs a second look.
  
  
  
  भागेऽस्य पदवृत्तित्वाऽभावान्नो वाक्यवृत्तिता ॥१२॥
  
  
  
   
  
  
  
अस्यधोश्रोत्रकटुत्वस्य ।
  
  
  
   
  
  
  
जगद्व्यापि यशः सूते मतिमत्ता मनीषिणाम् ।
अनुक्षणमकीर्ति च मूढानामर्थसंशयः ॥
   
  
  
  
अत्र मत्ताशब्दः प्रसिद्धेन क्षीवाबार्थेन निहतार्थः ।
  
  
  
   
  
  
  
विजेयो मघवदूद्द्रोही निवातकवचो बली ।
  
  
  
पुरा येन पुरस्तस्य कियानेष जयद्रथः ॥
   
  
  
  
अत्र विजेय इत्यत्र यत्प्रत्ययोऽतीतत्वार्थाऽवाचकः ।
   
  
  
  
  हृदृष्टान्तीकृत्य कमलं मध्यविभ्रान्तषट्पदम् ।
  
  
  
शङ्के दशः कृशोदर्याः सतारा विदधे विधिः ॥
   
  
  
  
अत्र दश इति बहुवचनमनर्थकम् । एकस्या एव कृशोदर्या उपा-
दानात् । न चहकूदृक्पदं क्रियायां प्रयुक्तमिति वाच्यम्, सतारा इति विशे-
  
  
  
षणस्याऽनन्वयप्रसङ्गात् ।
   
  
  
  
नन्विदमसाधु, द्वयोरेकस्मिन्वा वक्तव्ये बहुवचनस्थायाऽसाधुत्वादिति
  
  
  
चेतत्, उच्यते--
  
  
  
   
  
  
  
'बहुष्वि' त्यादिसूत्रेण द्वयोरेकस्य वा भवेत् ॥
  
  
  
तन्निषेधो बहुत्वस्याऽविवक्षायां कदापि नो ॥ १३ ॥
   
  
  
  
तन्निषेधः बहुवचननिषेधः ।
   
  
  
  
परोन्नतिसहो नित्यं निस्पृहो लोभ्यवस्तुषु ।
सर्वकौशलसम्पन्नो नूनमाढ्यचरो भवान् ॥
   
  
  
  
अत्राऽऽढ्यचरशब्दः पूर्वमाढ्य आसीदिति चरटट्प्रत्ययान्तः, किमा-
  
  
  
  व्ख्येषु चरतीति टप्रत्ययान्तो वेति सन्देहः ।
  
  
  
   
  
  
  
सोमोद्भवाऽभिषेकेण पूयते सकलो जनः ।
न परं ब्रह्मविद्वेषसमासक्तमना द्विजः ॥
   
  
  
  
अत्र पूयशब्दो रसविशेषोपस्थापकत्वेन जुगुप्साव्यञ्जकः ।
अस्य
जगद्व्यापि यशः सूते मतिमत्ता मनीषिणाम् ।
अनुक्षणमकीर्ति च मूढानामर्थसंशयः ॥
अत्र मत्ताशब्दः प्रसिद्धेन क्षी
विजेयो मघव
पुरा येन पुरस्तस्य कियानेष जयद्रथः ॥
अत्र विजेय इत्यत्र यत्प्रत्ययोऽतीतत्वार्थाऽवाचकः ।
शङ्के दशः कृशोदर्याः सतारा विदधे विधिः ॥
अत्र दश इति बहुवचनमनर्थकम् । एकस्या एव कृशोदर्या उपा-
दानात् । न च
षणस्याऽनन्वयप्रसङ्गात् ।
नन्विदमसाधु, द्वयोरेकस्मिन्वा वक्तव्ये बहुवचनस्
चे
'बहुष्वि'
तन्निषेधो बहुत्वस्याऽविवक्षायां कदापि नो ॥ १३ ॥
तन्निषेधः बहुवचननिषेधः ।
परोन्नतिसहो नित्यं निस्पृहो लोभ्यवस्तुषु ।
सर्वकौशलसम्पन्नो नूनमाढ्यचरो भवान् ॥
अत्राऽऽढ्यचरशब्दः पूर्वमाढ्य आसीदिति चर
सोमोद्भवाऽभिषेकेण पूयते सकलो जनः ।
न परं ब्रह्मविद्वेषसमासक्तमना द्विजः ॥
अत्र पूयशब्दो रसविशेषोपस्थापकत्वेन जुगुप्साव्यञ्जकः ।