This page has not been fully proofread.

द्वितीय दृष्टिः ।
 
षमाल इत्यत आई-
ह--
 
नानारूपेण यच्छन्ददब्दद्वयादर्थ उपस्थितः ॥

तमिहैकेन रूपेण परामृशति तत्पदम् ॥ ७ ॥
 

 
अर्थात् यो योऽर्थस्तमित्यन्वयः । इह प्रकृते एकेन पापत्वेन ।
 
या
 
१७
 

य --
 
वीप्सयोद्दिश्यते चैकयत्पदे यत्पदद्यम् ॥
 

आदेशियत्पदेनाऽर्थः समुपस्थापितोऽखिलः ॥ ८ ॥

एकरूपेण तं त्वेकं परामृशति तत्पदम् ॥

अतो न तत्पदे वीप्सा कुत्राऽपि च समीक्ष्यते ॥९॥

यदि वा दृश्यते काक्वाऽपि तत्र स्यात्तुल्ययोगिनी ॥
 

 
यत्पदेन एकरूपेण उपस्थापित इत्यन्यः । एकं तत्पदमित्यन्वयः ।

तुल्ययोगिनीति यावत्सङ्ख्याकं पावत्पदं तावरसङ्ख्याकतत्पदयोगव

तीत्यर्थः । 'यं यं पश्यसि सुतनो ! स स रतिरमणेन हन्यते बाणैः' इत्या.
-
दौ तुल्ययोगो बोध्यः । य स्तु विशेषः- यत्पदाभ्यामनादेशिरूपा
भ्यां
भिन्नभिन्नरूपेणोपस्थापितं वस्तु तत्पदाभ्यां परामृश्यते ।
 
-
 

 
स सुन्दरः स सर्वशः स सुबुद्धिः स कोविदः ।

स पूज्य: सर्वदादो लोके यस्मिन् देवि ! कृपा तथ ॥
 

 
इत्यत्रेयोरैकयच्छब्दोपादाने सति बहूनां तच्छन्दाब्दनामुपादानात् पूर्वो
षो-
क्त
मसङ्गतमित्यत आई-
ह--
 
आकाङ्क्षा यत्तदोः शाब्दी भवेद्यत्र परस्परम् ॥१०॥

तत्रैवैकतरादाने दोषोऽयं समुदीरितः ॥