This page has not been fully proofread.

कामसूत्रम् ।
 
९ आदितोऽध्यायः]
 
भगिन्या वा परिणय संबन्धेन बाह्यन संबद्धा । सखी भार्यावयस्या तद
नुरोधात् । प्रत्रजिता क्वचिच्छासने गृहीतत्रता धर्मार्थयोर्वैलोम्यात् । सं-
बन्धिसखिश्रोत्रियराजदाराश्येति । विद्यासंबन्धेन राजसंबन्धेन वा संबद्धाः
संबन्धिनस्तेषां दाराः । आचार्याणां शिष्यभार्या आतृभार्या इत्यादयो-
ऽपि धर्मवैलोम्यात् । सखिदारा मित्रभार्या । अधर्मद्रोहादिमयात् । तथा
चोक्तम् – 'रेतःसेकः स्वयोगेषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य
च स्त्रीषु गुरुतल्पसमं विदुः ॥' श्रोत्रियदारा ज्वलदभिप्रख्याः, धर्मवैलो-
म्यात् । राजदाराश्च चतुराश्रमगुरुभार्या दृष्टादृष्टविरोधात् । इत्येत-
दाचार्याणां मतमनुक्तमपि ज्ञेयम् । अत्र त्र यथोक्तव्यतिरेकेण परपरिगृ-
हीताः सर्वा एवागम्याः स्युरिति ।
 
७०
 
बाम्रव्यमतमाह-
दृष्टपञ्चपुरुषा नागम्या काचिदस्तीति बाभ्रवीयाः ॥
खपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी
कारणवशात्सर्वैरेव गम्या । तथा च पैचातीता बन्धकीति पराशरः । ए-
काद्वयादिदर्शने तु सत्स्वपि कारणेषु नैवेत्यर्थोक्तम् । द्रौपदी तु युधि-
ष्ठिरादीनां स्वपतित्वादन्येषामगम्या । कथमेका सत्यनेकपतिरिति चैति -
•हासिकाः प्रष्टव्याः । बाअवीया इति बाअव्यशिष्याः । बाभ्रव्यमतानु-
सारिण एवमाहुः ।
 
तत्रापि गोणिकापुत्रो विशिष्यवक्तव्यमित्याह-
संवन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिका पुत्रः ॥
दृष्टपञ्चपुरुषा नागम्येति वर्तते । अयमभिप्रायः––
संबन्धिभार्या स्वै
रिण्यपि विद्यायोनिसंबन्धनान्तरेण संवन्धेन संबद्धत्वादगम्या । संवन्धि-
त्वाद्वान तु गम्यैव । सखिमार्याप्यन्यस्य गम्या न नायकस्य । सखी
'त्वस्य भार्यावयस्या । स्वतो मैत्रीव्यवहारस्याप्रस्तुतत्वात्, गम्यैव । श्रो-
१. 'संवन्धः । वाह्येन'; 'संवन्धवान' पा०. २. 'स्वैरिणीव' पा०. ३. 'पा-
झाली न बन्धकी पा०. ४. 'अन्धस्य' पा०.
 
१ अ
 
त्रिय-