This page has not been fully proofread.

५६
 
कामसूत्रम् ।
 
४ आदितोऽध्यायः]'
 
देश्या आह—
 
सहकारभञ्जिका, अभ्यूषखादिका, विसखादिका, नवपत्रिका,
उदकक्ष्वेडिका, पाञ्चालानुयानम्, ऐकशाल्मली, कदम्बयुद्धानि,
तास्ताच माहिमान्यो देश्याच क्रीडा जनेभ्यो विशिष्टमाचरेयुः ।
इति संभूय क्रीडाः ॥
 
सहकारभजिकेति सहकारफलानां भञ्जनं यत्र क्रीडायाम् । अभ्यूप-
खादिका फलानां विटपस्थानामझौ प्लोषितानां खादनं यत्र । बिसखा-
दिका बिसानां मृणालानां खादनं यत्र । सरःसमीपवासिनाम् । इत्येते द्वे
क्वचित्कचिदृश्येते । नवपत्रिका प्रथमवर्षणेन प्ररूढनवपत्रासु वनस्थ-
लीषु या क्रीडा सा प्रायेणाटवीसमीपवासिनामाटविकानां च । उदकक्षवे-
डिकेति । 'वंशनाडी स्मृता क्ष्वेडा सिंहनादच कथ्यते' इति । उदकपूर्णा
 
१. मूलपुस्तकेषु वृत्तौ च 'एकशाल्मली' इत्यस्मादप्रे 'स्पृहयन्तीव्रतम्, यवचतुर्थी,
आलोलचतुर्थी, मदनोत्सवः, दमनभञ्जिका, होलाका, अशोकोत्तसिका, पुष्पावचा-
यिका, चूतलतिका, इक्षुमझिका' इत्यधिकमस्ति तत्र वृत्तिकारव्याख्यानमेवमस्ति -
'एकस्यां स्पृहणीयायाम्' शाल्मल्यामधिरुय क्रीडा । यवचतुर्थी वैशाखशुक्लचतुर्थ्यां
नायकाना परस्परं सुगन्धयनचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा । आलोळचतुर्थी श्राव-
णशुक्ल तृतीयाया हिन्दोलक्रीडा । मदनोत्सवो मदनप्रतिकृतिपूजनम् । दमनभनिका पर-
स्परं सुगन्धपुष्पविशेपावतसनम् । होलाका. अशोकोत्तंसिका अशोकपुष्पैः

शिरोभूषणरचना । पुष्पावचायिका पुष्पक्रीडा । चूतलतिका चूतपल्लवावतंसनम् । इक्षु-
भलिका इक्षुखण्डमण्डनम्' इति. कदर्पचूडामणिकर्ता वीरभद्रस्तु प्रायो जयमङ्गलाटी-
कानुकूल. तथा च कदर्पचूडामणि - 'कुर्याच यक्षरात्रि सुखरात्रिः सा च कथ्यते
लोके । ऐक्यं कोजागरया कौमुद्यास्तत्र निर्दिष्टम् ॥ सुवसन्तकोऽत्र शास्त्रे भवति बस-
न्तस्य वासरः प्रथमः । बिसखादिका सरस्या बिसमुक्तिः कीर्तिता लोकैः । मदनार्थि-
ताम्रकुसुमैरवतसे चाम्रभञ्जिका प्रोक्ता । अभ्यूषखादिकैवं ज्ञातव्या ग्रन्थतः परतः ॥ अ-
न्योन्य जलसेकः पानीयक्ष्वेडिकेरिता विबुधैः । कृत्रिमविवाहलीला कथिता नवप-
त्रिका तज्ज्ञैः ॥ कृत्रिमपुत्रकलीला स्यादनुयान तथा तु पाञ्चाल्याः । शाल्मल्यामधिरुह्य
क्रीडैका शाल्मली कथिता । युद्धं कदम्वमुकुलैः प्रविभज्य वल परस्परं यत्र । स्यात्तत्क-
दम्बयुद्धं कुर्यादन्यास्तथा लीलाः ॥ इति अत्र 'आम्रमझिका' इत्यधिकमस्ति.
२. 'विशिष्टतरम्' पा०. ३. 'अभ्यूषखादिका विसखादिका मृणालाना खादनं यत्र' पा०.
४. 'इत्येते' इत्यादि पुस्तकान्तरे नास्ति.