This page has not been fully proofread.

५२
 
कामसूत्रम् ।
 
४ आदितोऽध्यायः]
 
म्याम् । नियुक्तानामिति । नायकेन पूजाचारिकत्वे प्रतिपक्षं प्रतिमासं
च ये वियुक्ता नागरकनटादयो नर्तितुं तेषां समाजः सव्यापारानुष्ठानेन
मेलनम् । यस्मिन्प्रवृत्ते नागरकाः समाजिकीभवन्ति । नित्यमिति तत्र
तत्राहनि । अन्वेष्वह सु धूपविलेपनघटा तस्या निबन्धनमाह-कुशी -
लवाश्चेति । आगन्तवोऽन्यस्मादागता नटनर्तकाः प्रेक्षणकमेषां प्रज्ञातेऽह-
न्यन्यत्र वाहनि दधुर्दर्शयेयुः । नियुक्तास्तु भृतिप्रतिबद्धाः यात्राक्कुशी-
लवत्वात्प्रज्ञात एव दर्शयन्ति । इदमुक्तं भवति – पूजाचारिकैः पात्रापा-
त्रमनपेक्ष्यैर्वै प्रेक्षणमवश्यं ते दर्शयितव्या इति । द्वितीय इति । प्रथ-
मेऽहनि प्रेक्षणकव्यग्रत्वात् । तृतीयादिष्वपि क्लिष्टदानं स्यात् । तेभ्य
इति नियुक्तेभ्यः पूजाचारिकेभ्यः । पूजा प्रेक्षणकफलम् । नियतमिति ।
एतावत्प्रेक्षणकमूल्यमागन्तूनामिति पूर्वकल्पितं प्राप्नुयुः । अनियतान्प्रेक्षण-
कान्रागाद्वस्त्रादिदानलक्षणं प्रथमे वाह्नि रङ्गमध्ये नागरकेभ्यो लभेरन् । तत
उत्तरकालम् । यथाश्रद्धमिति पुनद्रष्टुं यदि श्रद्धास्ति पुनरागन्तूनां
नृत्यतां दर्शनम् । नो चेदुत्सर्गः प्रियालापैः संप्रेषणम् । यदा पुनःपुन-
दर्शनकौतुकं तदा दर्शनविशेषमाह——व्यसनोत्सवेषु चैषामिति । आग-
न्तूनां कस्यचिद्वयाधौ शोके वा व्यसने तथा विवाहादावुत्सवे व्यग्रस्य
तत्कर्म तन्नियुक्तेन कुशीलवेन प्रेक्षणकाविघातार्थ संवाद्यम् । नियुक्तानां
वा कस्यचिद्वयसनोत्सवे तदागन्तुनेति परस्परैककार्यता स्यात् । कृतसम-
वायानामिति । ये नागरकपदेऽभिषिक्ता घटां द्रष्टुमन्यस्मादागतास्तेषां
पूंजाचारिकैर्माल्यानुलेपनादिभिः पूजनम् । पारिषदनागरकैश्च यथापरिचयं
माङ्गलिकम् । अभ्युपपत्तिश्चेति व्यसने साहाय्यं तत्प्रतीकारेण । गणधर्म
इति । तत्रत्यानामागन्तूनां कुशीलवनागरकाणां यथाखपरधर्म उक्तः ।
एतेनेति सरखतीघटादिनिबन्धेनेन तं तमिति यो यः सांनिध्याल्लोके
दृष्टातिशयः । संभावितस्थितय इति देशकालापेक्षया कृतव्यवस्थाः ।
 
१. 'पूजोपचारकत्वे' पा०. २. 'मिलनम्'; 'मीलनम्' पा०. ३. 'यात्रायाम्' पा०.
४. 'च' पा०. ५. 'श्लिष्ट' पा०. ६. 'पूजोपचारिकै:' पा०. ७. 'पौद्गलिकम्'; 'यौग-
लिकम्' पा०.