This page has not been fully proofread.

४ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
त्वात् । वृत्तास्तरणं लोके प्रतीतम् । समस्तकमुपरिन्यस्तमस्तकमासनाथ
स्यात् । कूर्चेपु तावत्कालिकमासनम् । आकर्षफलकं द्यूतफलकं च क्री-
डाथै भूमौ कुख्याथितं स्यात् । काले च प्रसारयेत् । तस्येति वासगृहस्य ।
नातिदूरे बहिस्तत्सविधागारके क्रीडार्थ यानि शकुनानि तत्पूर्णानि पञ्ज-
राणि नागदन्तावसक्तानि स्युः । नाभ्यन्तरे । पुँरीपोत्सर्गाढिदोपात् ।
एकान्त इति । एकदेशे । यत्रासमये न पश्यति । तत्र तक्षकर्मणस्तक्षणस्य
च स्थानम् । अन्यासां च क्रीडाथै लज्जाहेतूनामेकान्ते स्थानम् । स्वास्ती-
र्णेति । आतपपरिहारार्थमुपरि धनशाखाप्रतानत्वात्सुसंछन्ना । मेहादोला
प्रेरणया या दोल्यते । सुखावहा क्रीडाथै स्यात् । न गृहाभ्यन्तरे । च-
ऋदोला तु चक्रपरिभ्रमणेन । सा प्रेङ्केति निगद्यते । सप्रच्छायेति । उप-
रिपुप्पलतावच्छिन्नत्वात्प्रकृष्टच्छायोपेता । स्थण्डिलमयी पीठिका चेति ।
कृतकुट्टिमा वेदिका । सकुसुमेति । लतानिपतत्कुसुमावकीर्णा स्यात् । वृ-
क्षवाटिकायामित्येव । लतामण्डपिकेत्यर्थः । तत्रापानकादिभिरवस्थानात् ।
भवनविन्यास उत्थापनावस्थापनाभ्याम् ।
 
तत्रस्थस्य वृत्तं द्विविघम् - नित्यं नैमित्तिकं च । तत्र पूर्वमधिकृ-
१७
 
त्याह-
स मातरुत्थाय कृतनियतकृत्यः, गृहीतदन्तधावनः, मात्रयानुले-
पनं धूपं स्रजमिति च गृहीत्वा, दत्त्वा सिक्थकमलक्तकं च, दृष्ट्वा
दर्शो मुखम्, गृहीतमुखवासताम्बूल, कार्याण्यनुतिष्ठेत् ॥
 
----
 
स इति । नायकः शयनात्प्रातरुत्थायाभ्युदितत्त्वपरिहारार्थ कृतनियत-
कृत्यः कृतमूत्रपुरीपोत्सर्गः । गृहीतदन्तधावनो जग्धदन्तकाष्ठः । अत्रा-
तरे यथावं संध्यावन्दनादेर्धर्मस्यानुष्ठानमर्थप्राप्तम् । मात्रयेति । प्रभूतानु-
पनादिग्रहणादनागरकः स्यात् । कार्यानुष्ठाने प्रस्तुतत्वात् । धूपमगुर्वा -
 
१. 'कुज्योपाश्रितम्' पा० २. 'यानि शकुनिपज्ञराणि' पा०. 2 'पुरीपा-
दोषोत्सर्गात्' पा० ४. 'एकोद्देशे यत्रासमयी' पा०. ५. 'दोलते' इति पुन्तु-
अन्तरे नास्ति. ६. 'च' इति पुस्तकान्तरे नास्ति ७. 'सिक्कमटक च दत्त्वा
 
.
 
८. 'नागरकम्' पा०.