This page has not been fully proofread.

कामसूत्रम् ।
 
४ आदितोऽध्यायः]
 
सह । न तत्रोपहते विद्वान्शयीत शेयने शुचिः ॥" इति । तस्येति शय-
नीयस्य पश्चात्पार्श्वभागानां निकृष्टत्वाच्छिरोभाग एव कूर्चासनस्य देव-
तानुस्मरणार्थस्य स्थापनं स्यात् । यथोक्तम्–'शयनीयशिरोभागे न्य-
स्तकूर्चे शुचिः शुमे । कृतेष्टदेवतायोगो यायाच्छयनमात्मवान् ॥ वे-
दिका चेति । कुड्योपाश्रया शयनीयतुल्योत्सेधा हस्तमात्रविस्तारा कृतकु-
ट्टिमा चतुरिका स्यात् । तत्र वेदिकायां रात्रिशेषं राज्युपयुक्तशेषमनुलेपनं
चन्दनादिकं प्रातरुपभोगार्थं स्यात् । माल्यं रात्रिशेषम् । सिक्थकरण्डकं
सिक्थकसंपुटिका । सौगन्धिकं सुगन्धद्रव्यनिर्वृतं खेदापनोदार्थम् । तस्य
पुटिका तमालादिपत्रमयी । मातुलुङ्गत्वचो मुखवैरस्थापनोदार्थम्, दुष्टमारु-
तनिवारणार्थं च । यथोक्तम् – 'सायं लीढा कामी मध्वतं मातुलुङ्गदल-
कल्कम् । स्त्रीभुजपञ्जरसंस्थः खलेन नेहि हेप्यते मरुता ॥" इति । ता-
म्बूलानि च सज्जितानि रात्रिपरिमोगायै स्युः । भूमौ पतग्रहः । न वे-
दिकायाम् । प्रक्रान्तत्वाद्व्यवच्छिद्यते । यंत्रस्थेन वा नायकेनोपयुक्तता-
म्बूलादि निष्ठीवितं पतगृह्णाति सा भूमिः । तत्र स्यात् । नान्यत्र । अभू-
मित्वात् । वीणा निचोलावगुण्ठिता वादनार्था । चित्रफलकमालेख्यार्थम् ।
वर्तिकासमुद्गकश्चित्रकर्मोपयोगी । यःकश्चिदिति सामान्य निर्देशेऽपि यत्त -
दानीं काव्यं भावितं तस्य पुस्तको वाचनार्थ स्यादित्यर्थादेवावगम्यते ।
कुरण्टकमालाश्चेति । तासां शोभामात्रफलानां सुरतसंमर्देनाप्यम्लायमान-
त्वात् । तद्धारणे च सौभाग्यश्रुतेर्विशेषाभिधानम् । एता वीणादयोऽनुप-
घातार्थं वासगृहभित्तिनिहितनागदन्तेष्वासज्य स्थापिता यथाप्रयोजनं
चौदातव्याः । अनुरूपस्थाननिवेशनमपि । वैदग्ध्यजननमिति गम्यते ।
नातिदूरे शयनीयस्य । भूमौ न पर्यके वेत्रासने वा । तत्रस्थस्याशोमित-
१. 'स्थानम्' पा०. २. 'उपाश्रिता' पा०. ३. 'रात्रावुपयुक्त - 'पा०. ४. 'निवृत्तम्'
पा०. ५. 'नप्यहिद्रेयते' पा०. ६. 'यत्र स्थो वा' पा०. ७. 'निर्देश:' पा० . ८. 'पुस्त-
कम्' इत्युचितम्. ९. 'एव' इति पुस्तकान्तरे नास्ति १०. 'तद्वारेण' पा० ११ - 'च
दातव्याः' पा० १२. 'मन्यते' पा०.
 
·