This page has not been fully proofread.

कामसूत्रम् ।
 
४ आदितोऽध्यायः]
 
सत्स्वप्यन्वयागतेष्वपूर्वार्जनं
 
उंमयैर्वेति । प्रतिग्रहाद्यागतैरन्वयागतैश्च ।
कार्यमिति दर्शयति । नागरको विदग्धजनः । एतद्वृत्त्येपेक्षया वा भविष्य-
वृत्त्या नागरकस्तस्य वृत्तं वर्तेतेति सामान्यवृत्तिर्नागरकविशिष्टा वृत्तिः
कर्म वा भवति । चातुर्वर्ण्यगृहस्थमधिकृत्येदं शास्त्रम् । अस्य चेदं प्रकरणं
शरीरम् । तदाश्रितस्य हि सर्वशास्त्रानुष्ठानात् ।
 
चैत्र तस्य वृत्तं तत्र स्थितिमाह -
 
नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानम् । यात्रावशाद्वा ॥
नगर इति । नगरमष्टशतश्रामीमध्ये तद्वयवहारस्थानम् । पचनं यत्र
राजधानी स्थिता । खर्वटं द्विशतप्रामीमध्ये । महति वेति । चतुःशत-
ग्रामीमध्ये द्रोणमुखं नाम खर्बटान्महद्भवति । एषामैन्यतमेऽवस्थानं 'यु-
ज्यते । कुत इत्याह–सज्जनाश्रय इति प्रतिपदं योज्यम् । यात्रावशा-
द्वेति । यत्र वा स्याद्यापनं शरीरस्थितिमे तनावस्थानम् । तन्निबन्धन -
त्वादितरवृत्तेः ।
 
तत्रापि गृहमन्तरेण न संभवतीत्याह-
तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मकक्षं द्विवासगृहं
कारयेत् ॥
 
तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संवन्धः । आ-
सन्नोदकं नदीवाप्यादिसमीपे जलमकदर्शितं क्रीडानं च । वृक्षवाटिकाव-
दिति यस्यां दिशि जलं तस्यां वृक्षवाटिकया गृहोद्यानेन युक्तम् । वि-
भक्तकर्मकक्षमिति । कर्मार्थ कक्षाः प्रकोष्ठकानि विभक्ता यस्य । उच्चाव-
चेन हि गृहकर्मणि क्रियमाणे गृहेमरमणीयं स्यात् । द्विवासगृहमिति ।
 
1
 
१. 'अपेक्षाया' पा०. २. 'इति' इति पुस्तकान्तरे नास्ति. ३. 'यत्तस्य; '
'यत्नस्य' पा०. ४. 'पत्तने' इति पुस्तकान्तरे नास्ति. ५. 'यात्रायोगाद्वा' पा० •
६. 'ग्राममध्ये' पा०. ७. 'ग्राम-' पा०. ८. 'प्राम-' पा०. ९. 'अन्य-
तमम्' पा०० १०. 'युज्यते' इति पुस्तकान्तरे नास्ति ११. 'क्रीडार्थ च';
'क्रीडा च' पा०. १२. 'गृहस्य साधनीयम्'; 'गृहमरणीयम्' पा०.