This page has not been fully proofread.

स्यापि वैद्यके । कीर्तिता इति तत्कि स्याद्भक्षणीयं विचक्षणैः,' 'धर्ममर्थं
तथा कामं लभन्ते स्थानमेव च । निःसपलं च मर्तारं नार्यः सद्वृत्तमा
श्रिताः ॥ इत्यादिभिर्वाक्यैः सदाचारं, निवारयति चाविनयात् । स्मार-
यत्युत्सन्नकल्पानां चतुःषष्टिकलानाम् । ददाति सुतरां मानुषप्रकृतिप-
रिचयम् । समुत्पादयति लोकव्यवहारेष्वनुपमं कौशलम् । उपदिशति च
सुखप्रदायकान्गृहस्थव्यापारान् । किं बहुना, प्रशान्ते खकण्ठेनैव सूत्र-
कार: 'तदेतद्ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रायै न रा-
गार्थोऽस्य संविधिः ॥ रक्षन्धर्मार्थकामानां स्थिति स्वां लोकवर्तिनीम् ।
अस्य शाखस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥ इत्यादि खग्रन्थस्य फल-
मुद्धोषयति ।
 
एवमस्मिन्ननेक सद्गुणगणपरिपूर्ण ग्रन्थरत्ने मसभापतितः कचित्किचि-
. दलीलतालेशोऽपि ग्रन्थकृता प्रौढतया तथा वर्णितो यथा व्युत्पन्नतमैरेव
बोद्धुं शक्यते, न तु रघुवंशैकोनविंशसर्ग-कुमारसंभवाष्टमसर्ग-शिशुपालव-
धदशमसर्ग-किरातार्जुनीयनवमसर्ग-नैषधीयचरिताष्टादशसर्गादिवदत्युत्तान-
तयाश्लीलताडिण्डिमस्ताडितो येन साधारणजनमतिभ्रंशः समुत्पद्येत ।
 
अथ चैतद्रन्थाघारेण श्रीमाशंकराचार्य: कंचन निबन्धं प्रणिनायेति
वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च विलोक्य सम्यक् । स्वयं व्यघ-
ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥" इत्यादिभिर्माधवकविप्रणीत-
शंकरदिग्विजयस्थपद्यैः प्रतीयते । श्रीक्षेमेन्द्रेण वात्स्यायनसारः प्रणीत इति
तत्कृतौचित्यविचारचर्चातोऽवसीयते । श्रीभवभूतिमहाकविरपि मालतीमा-
धवस्य सप्तमेऽङ्केऽस्यैव ग्रन्थस्य सप्तदशाध्यायस्थानि कतिचन सूत्राणि समु-
द्धृत्य 'एवं किल कामसुत्तआरा आमणन्ति' इति प्रोक्तवान् । मल्लिनाथा-
दयः प्रसिद्धाष्टीकाकारा अपि तत्तत्स्थलेष्वत्रत्यानि सूत्राणि प्रमाणत्वेनो-
पन्यस्तवन्तः ।
 
एवं प्रत्नतमैर्जगन्मान्यैर्विद्वद्भिर्मानितो नितरामुपयुक्तश्च कालकौटिल्येन
लुप्तप्रायतां प्राप्तोऽयं ग्रन्थः केनचन यूरोपदेशीयविदुषा आङ्ग्लभाषयानू-