This page has not been fully proofread.

कामसूत्रम् ।
 
३ आदितोऽध्यायः]
 
कालातिपातनिरासार्थम् । द्रव्यहानिषु वा लाघवं क्रीडार्थ विस्मापनार्थं च ॥
विचित्रशाकयूषभक्ष्यविकारक्रिया, पानकरसरागासवयोजनमिति । च-
तुर्विध आहारः, भक्ष्यभोज्यलेह्यपेयमिति । तत्र भोज्यम् –भक्तव्यञ्जनयो-
र्व्यञ्जनराधनं प्रायशो न सुज्ञानमिति व्यञ्जनाग्र्यस्य शाकस्योपादानेन द-
र्शयति । तत्र शाकं दशविधम् । यथोक्तम् – 'मूलपत्रकरीराग्रफलका-
ण्डप्ररूढकम् । त्वक्पुप्पं कण्टकं चेति शाकं दशविधं स्मृतम् ॥' पेयं द्वि-
विधम्, अग्निनिष्पाद्यमितरच्च । तत्र पूर्वे यूषाख्यम् । तच्च द्विविघम्,
मुद्गादिनिर्यूहकृतं क्वाथरसं च । भक्ष्यं खण्डखाद्यादि । एषां नानाप्रका-
राणां क्रिया पाकविधानेन निष्पादनम् । यदनभिनिष्पादनं पेयं तद्वि-
विधम्, संघानकृतमितरच्च । तत्राद्यं द्रावितमद्रावितं च । तत्र यद्गुडतिन्ति-
डिकादिजलेन सैंयोज्य क्रियते तद्रावितं पानकाख्यम् । यदद्भावकोष -
घेन तालमोचाफलानि संयोज्य निष्पाद्यते तदद्रावितं रसाख्यम् । आ-
सवग्रहणेन संघानमुपलक्षयति । तन्मृदुमध्यतीक्ष्णसंघानयोजनात्तथाविघ-
मेव निष्पाद्यते । रागग्रहणं लेह्यं सूचयति । तस्य त्रैविध्यात् । तथा
चोक्तम् – 'रागो रागविधानशैलेंसश्चूर्णो द्रवः स्मृतः । लवणाम्लकटुखाद
ईषन्मधुरसंयुतः ॥' इति । एतच्चतुर्विधमाखाद्यकलायाः प्रपञ्चितं शरीर -
स्थित्यर्थम् । योगविभागोऽग्निजानग्निजकर्मदर्शनार्थः । तत्र पाकेन शा-
कादिक्रिया । विना पाकेन पानकादियोजनम् । अन्यथा ह्यास्त्राद्यविघिरि-
त्युक्तं स्यात् । तस्मात्कर्मभेदादाखाद्यविधानज्ञोऽपि द्विविधः । तद्वशादे-
कापि कला द्विघाकृत्योक्ता ॥ सूचीवानकर्माणीति । सूच्या यत्संधानकरणं
तत्सूचीवानं त्रिविधम् – सीवनम्, ऊतनम्, विरचनम् । तत्राद्यं कञ्चकादी-
नाम् । द्वितीयं त्रुटितवस्त्राणाम् । तृतीयं कुथास्तरणादीनाम् । इयं प्रती-
तार्थैव ॥ सूत्रक्रीडेति । नालिकासंचारनालादिसूत्राणामन्यथान्यथा दर्शनम् ।
 
१. 'यदभि - ' पा०. २.
पा०. ५. 'यथोक्तम्' पा०.
 
पा.
 
'प्रयोज्य' पा. ३. 'यद्रावकौपधेन' पा०. ४. 'क्रियते'
६. 'शाकादिक्रियां विना' पा०. ७. 'अन्यथाखाद्य-'
'भूनयनम्' पा० ९. 'तालादि-' पा०.